This page has not been fully proofread.

१५०
 
कादम्बरीसंग्रहः ।
 
पत्रलेखया सर्वमाख्यातम् । तदभिजाततया दक्षिणतया चात्मानमात्म-
ना न कलयति देवी कादम्बरी । चन्द्रमूर्तेरालोकेन निश्चेतनस्य
चन्द्रकान्ताख्यस्य पाषाणखण्डस्यार्द्रभावोपगमनमेवायत्तम्, न पुनस्त-
त्कराकर्षणम् । तत्र देव्याः कादम्बर्या एवाज्ञापराधिनी, ययाधरस्प
न्दितमात्रप्रतीक्षे पुरःस्थायिनि दासजने निष्करुणतयात्मानमव्यापारय-
त्या परहृदयपीडानपेक्षिणी लज्जापेक्षिता, न जीवितसंदेहदायिनी
देव्या: समवस्था । अथवा देव्याः परिजनस्यापि कोऽयमेवंविधो
• व्यामोह:; यदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीदृशी चरण-
तलप्रतिबद्धस्य दासजनस्योपरि लज्जा । कीदृशं वा गौरवम् । अथवा
क्रमागतमन्तर्धानं वामलोचनानाम् विशेषतः कन्यकानाम् । लज्जा न
पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या । मदलेखा तु द्वितीयं
हृदयमस्याः । तया किमेवमहार्यसंयमधनैर्मुनिभिरण्यरक्षितहृदयापहारे-
णानिग्राह्यचौरेण कामेन दुरात्मनायाम्यमानं देवीशरीरमुपेक्षितम् ।
किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् । अधुना श्रुत्वापि दिवस-
क्रमगम्येऽध्वनि किं करोमि । यथा चास्य हतविधेः सर्वतो विसंफ्रुलं
समारम्भं पश्यामि तथा जानामि नैवायमेतावता स्थास्यतीति ।
अन्यथा क्व निष्प्रयोजनाश्वमुखमिथुनानुसरणेनामानुपभूमिगमनम् ।
क्व च तत्र तृषितस्यच्छोददर्शनम् । क्य तत्तीरे विश्रान्तस्यामानुपगीत-
ध्वनेराकर्णनम् । क्व तज्जिज्ञासागतस्य महाश्वेतावलोकनम् । क्व
महाश्वेतया सह हेमकूटगमनम् । क्व तत्र देवीवदनदर्शनम् । क्व वा
अपरिपूर्णमनोरथस्य मे पितुरलङ्घनीया आगमनाचा । तत्सुदूरमारोप्य
 
.
 
"
 
-
 
-
 
--