This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१४५
 
मुखेन चैत्रमाज्ञापितमागमनाय मे निष्कारणवत्सलेन देवीप्रसादेन ।
आजन्मक्रमाहितो बलबाअननीस्नेह: । वाञ्छाकुलं हृदयम् । अमोच्यं
तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतक: । हारिणी गुरुजनला-
लना । 'दुःसहान्युत्कण्ठितानि । कालातिपातासहं मनः । विप्रकृष्मन्तरं
हेमकूटविन्ध्याचल्यो:' इत्येवं चिन्तयन्नेत्र प्रतीहार्योपदिश्यमानवर्मा,
पत्रलेखाकरावलम्बी, जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजन-
नीलालनमुखा चिन्तितदुर्विपहृदयोत्कण्ठं दिवसमनयत् ।
 
उपनतायां चात्मचिन्ताया मित्रान्त्रकारितदशदिशि शर्वर्याम्,
नवर्ती निमीलितलोचनोऽप्यप्राप्तनिद्राविनोदः, मनसा सस्मार स्मराय-
तनभूतस्य कादम्बरीरूपस्य । उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहाईचताः,
तत एत्र वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव, यतो यत एव
मण्डलितकुमुमकार्मुकं मकरध्वजमस्या प्रहरन्तमालोकितवान्, तत-
स्तत एवात्मानमन्तरेऽर्पितवान् । सहयत हृदयेन वेदना न वेति तद्वार्तौ
प्रष्टुमित्र नियुक्त मनसा शून्यतामात् । तत्प्रतिवार्ताकर्णनायेव च
गृहीतमानः सर्वदेवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमंत्र
नाद्राक्षीत् । भावाबगमभीत्येव यथापूर्वी न कस्यचिद्दर्शनमदात् । अन-
वरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमानांऽपि गुरुजनत्रपया न सद्यः
समुद्धृतार्द्रारबिन्दशयनमभजत । नाश्यानहरिचन्दनरसचर्चामप्या चर-
ip
 
णाददापयत् ।
 
एवमेव केवलं रात्री दिवा चाकृतनिर्वृति:, निष्प्रतिक्रियतया
अतिविसंष्ठुलेनायास्यमानोऽपि मनसिजन, आकारमेव लोकलोचनेभ्यो-
रक्षत्; न कुसुमशरसायकेभ्यो जीवितम् । तनौरव तानवमङ्गीचकार;
 
10