This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
रमत्युचतया तारागणमित्र शिखरदेशलग्नमुहद्भिः पादपैरुपशोभिता,
मधुमदोपरक्त कर लीफपोल कोमलच्छविना संचरद्वनदेवताचरणालतक-
रमरजितेनेव पत्रप्रचयेन संछादिता, प्रेताधिपनगरीव सदासंनिहि-
तमृत्युभीपणा महिपाधिष्ठिता च, कात्यायनीव प्रचलितखडभीषणा
रक्तचन्दनालंकृता च, क्वचित्प्रलयत्रेलेव महावरोहदंष्ट्रासमुत्ग्वातधर-
णिमण्डला, क्त्रचित्समरभूमिरित्र शरशतनिचिता, क्वचिन्नारायणम् -
तिरिव तमालनीला, क्वचिद्विराटनगरीव फीचफशतावृता, विन्ध्या-
दवी नाम ।
 
तस्या च दण्डकारण्यान्त:पाति, सफलभुवनतलख्यातम्,
उत्पत्तिक्षेत्रमित्र भगवतो धर्म:ञ, दक्षिणाशामुख विशेषकस्य सुर-
लोकादेहुंफार।नेपातितनह॒पप्रफटप्रभावस्थ भगवतो महामुनरगस्य -
स्य भार्यया लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेकसं-
पर्वतैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषा-
दिना गृहीतहरित पर्णपुटेन प्रयुटजमटता मिक्षा दृढदम्युनाम्ना पवि-
त्रीकृतम्, सरिता च गोदावर्या परिगतम् आश्रमपदमासीत् ।
हु यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो रामो महामुनि-
मगस्त्यमनुचरन्सह सीतया लक्ष्मणोपर चितरुचिर पूर्णशाल पञ्चवट्यां
फंचेत्काल मुखमुबास । यत्र च पीनोद्गीर्ण जलनिधिजल मित्र मुनिना
निखिलमाश्रमोपान्तवर्तिपु विभक्त महाहूदेषु । अत्यायतश्च यस्मिन्
दशरथसुतशरनिपातितो योजनचाहोर्वाहुरगस्त्यप्रसादनागतनहुषाजग-
रकायशङ्काम करोपिजनस्य
 

 
तस्य चैवं विवस्य संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्याग-