This page has not been fully proofread.

1
 
॥ श्रीः ॥
 
॥ कादम्बरीसंग्रहः ॥
 
॥ उत्तरभागः ॥
 
अपि च, इदानीमानीतस्यापि कुमारस्य न ददाति तरलताल-
जिता लज्जैव दर्शनम् । अप्रतिपत्तिसाध्वसजडा जडतैव नोपसर्पति ।
बलात्तदानयनापराघभीता भीतिरेव न संमुखीभवति । अथ कथंचिद्गु-
रुजनत्रपया वा. राजकार्यानुरोधेन वा, पुनरागमनखेदपरिजिहीर्षया वा.
जन्मभूमिस्लेहेन वा, अनिच्छया वास्य जनस्योपरि, पादपतनेनापि
नानेतुमेव पारिता यदा मयि स्नेहात्कृतप्रयत्नयापि प्रियसख्या, तदा
सुतरामेव न किंचित् । किं वाधुनाभ्यविकमुपजातम् ? सैवाहं काद-
म्बरी, यानेन कुमारेण हिमगृहे कुसुमत्रस्तरावलम्बिनी वीक्षिता ।
तदेव चेदमप्रतिपत्तिशून्यं हतहृदयम् येनान्तः प्रविष्टोऽपि न पारितो
धारयितुम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं
परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव. योऽत्र वार-
द्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया चाकिंचित्करोऽन्यत्र
पञ्चशरोऽपि स एव यस्त्वयावेदितो मे ।
 
प्रतिज्ञातं च मया महाश्वेतायाः – 'त्वयि दुःखितायाम्, नाह-
मात्मनः पाणि ग्राहयिष्यामि' इति । सा तु 'सखि, मैत्रं स्म मनसि
 
R