This page has not been fully proofread.

कादम्बरी संग्रहः ।
 
१३७
 
भवतीं पुनर्जन्मान्तरसमागमाय । न हि मे त्वत्तोऽन्या प्रियतरा ।
प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मन कलङ्कम्' इत्यभि-

 
वाय तूष्णीमभूत् ।
 
अहं तु यत्सत्यमविदितवृत्तान्ततया हतिव भीतव विक्षेत्र विसं-
क्षेत्र सविपादं विज्ञापितवती · देवि, श्रोतुमिच्छामि । आज्ञापय,
 
कि कृतं देवेन चन्द्रापीडेन । को वापराध समजनि । केन वा
खल्वविनयेन खेदि तमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा
 
.
 
प्रथममुत्सृष्ट जीवितायां मयि पश्चात्समुत्स्त्रक्ष्यसि जीवितम्' इत्येवम-
भिहिता च पुनरवदत्
'आवेदयामि ते । अवहिता शृणु । स्वप्नेषु
 
प्रतिदिवसमागत्यागत्य मे रहस्यसदेशेषु निपुणधूर्त: पञ्जरशुकशारिका
दूती करोति । मुतायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः
संकेतस्थानानि लिखति । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानाया:
पलवलग्नाशुफदशाप्रतिहतगमनाया मिथ्याप्रगल्भ पराङ्मुख्या: परि-
ष्वङ्गमाचरति ॥शीतलैर्मुखमरुद्भिः श्रमजलशीकरतार कितावलीकचाटु-
फारः कपोली वीजयति । भवनाशोकताडनांद्यतान्पादप्रहारान्दुर्बुद्धि-
विम्वितः शिरसा प्रतीच्छति। मन्मथमूढमानसश्च कथय, हे पत्रलेखे,
केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीय संभावयति ।
आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते ।
दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमध्यनियन्त्रणप्रणय-
मुत्प्रेक्षते । लोकापवादमपि यशो गणयति' इति ।
 
देवि,
 
तामेवंवादिनीमाकर्ण्य, प्रहर्षरसनिर्भरा विहस्याब्रवम्
यद्येवम्, उत्सृज कोपम् । प्रसीद । नार्हसि कामापराधैर्देवं दूषयितुम् ।
 
6