This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
i
 
"देव,
 
i
 
कबुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु
कञ्चकी राजानं व्यज्ञापयत् – 'देव, देव्यो विज्ञापयन्ति देवादेशादेष
वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय
गते च तस्मिन् राजा वैशम्पायनमपृच्छत् – 'कचिदभिमतमास्वादित-
मभ्यन्तरे भवता किचिदशनजातम्' इति । स प्रत्युवाच
कि वा नास्वादितम् । आमत्तको फिललोचनन्छविर्नोलपाटल: कषाय-
मधुरः प्रकाममापीती जम्बूफटरसः । हरिनम्वरभिन्नमत्तमातङ्गकुम्भ-
मुक्तरक्ताईमुक्ताफललिपि खण्डितानि ढाडिमबीजानि । नलिनीदल-
हारेन्ति द्राक्षाफलस्वादूनि च दलितानि स्वेन्छया प्राचीनामलकीफ-
लानि । कि वा प्रलपेतेन बहुना । सर्वमेव देवीभिः स्वयं करतलोप-
नीयमानममृतायते इति । एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्
'आस्ता ताबन्सर्वमेवेदम् / अपनयतु न. कुतूहलम् । आवेदयतु
भवानादितः प्रभृति फात्स्येंन । आत्मनो जन्म कस्मिन्देशे? भवान्कथं
जात : ? केन वा नाम कृतम् ? का माता ? कस्ते पिता? कथं वेदाना-
मागम: ? कथं शास्त्राणा परिचय : ? कुत: कला: समासादिता: ? कि
जन्मान्तरानुस्मरणम् ? उत वरप्रदानम् ? अथवा विहंगवेपधारी कश्चि-
च्छन्नं निवससि क्व वा पूर्वमुषितम् ? कियद्वा वय ? कथं पञ्जरबन्धः?
कथं चाण्डालहस्तगमनम्? इह वा कथमागमनम् ?' इति । वैशम्पायनस्तु
स्वयमुपजातकुतूहलेन सबहुमानमत्र निपतिना पृष्टो मुहूर्तमिव ध्यात्वा
सादरमब्रवीत् – "देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम्-
अस्ति पूर्वापरजलनिधिवेलावलग्ना मध्यदेशालंकारभूता मेख-
लेव भुवः, वनकरिकुलमदजलसेक संवर्धितैरतित्रिक चधवलकुसुम निक
नींहै।
 
M
 

 
v
 
www
 
with