This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१३३
 
सस्मार हेमकूटस्य । निष्कारणबान्धवतामचिन्तयन्महाश्वेताप्रसादानाम् ।
जीवितफलममिललाप पुन: पुन: कादम्बरीदर्शनम् । अपगताभिमान -
पेशलाय नितरामस्पृहन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाच-
निई-नई
 
काङ्क्ष । केयूरकागमनमुः प्रैक्षत । हिमगृहकमपश्यत् । उष्णमायतं
पुनरुक्तं निशश्वास । बबन्ध चाधिकां प्रीति शेषहारे । पश्चात्स्थितां
पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एवं तामनय-
निशाम् । उपसि चोत्थाय तस्य जरइविडधार्मिकस्येच्छया निसृष्टैर्ध-
नविसुरैः पूरयित्वा मनोरथमभिमतम्, अभिरमणीयेषु प्रदेशेषु निव-
अल्परेवाहोंभिक जायिनीमाजगाम ।
 
,
 
समूह
सन्,
 
S
 
-
 
आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्राणि
प्रतीच्छन्, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावि-
तादतिरभसहर्षसविह्वलात्परिजनात् 'द्वारि देव, चन्द्रापीडो वर्तते'
इत्युपलभ्य, अस्प पिता प्रहर्षनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रति-
पन्नासिषेत्रच्छन्त्रकेतु चामरैरनुगम्यमानो राजसहस्रैः, चरणाभ्यामेव प्रत्यु-
जगाम। दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचि
मालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन 'एह्येहि' इल्या-
हूय पित्रा सुचिरं गाढमुपगूढ, तत्कालसंनिहितानां च माननीयानां
कृतनमस्कार: करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि
तथैव सर्वान्तः पुरपरिवारया प्रत्युद्गम्याभिनन्दितागमन:, कृतागमनम-
ङ्गलाचारः, दिग्विजयसंबद्धाभिरेव कथाभि: कंचिरकालं स्थित्वा शुकनासं
द्रष्टुमाययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निषेद्य वैशम्पायनं
स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम् आगत्य
 
,