This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१३१
 
शेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकषाहिना, पट्टिकालिखितदुर्गा-
स्तोत्रेण, घूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिकासंग्राहिणा, र
 
जीर्णमहापाशुपतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादल्या
विना, संजातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्त-
यक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्वानमन्त्रसाधनसंग्रहेण,
श्रीपर्वताश्चर्यवार्तासहस्त्राभिज्ञेन, असकृदभिमन्त्रित सिद्धार्थकप्रहतिप्रधा-
वितै: पिशाचगृहीतकै: करतलताडन चिपिटीकृतश्रवणपुढेन, अविमु
क्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिक परिहतेन, दिव-
समेत्र मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्ग गायता, स्वदेश-
भाषानिबद्धभागीरथभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशा-
गतोषितासु जरत्प्रत्रजितासु बहुकृत्व संप्रयुक्तस्त्री वशीकरणचूर्णेन,
अतिरोषणतया कदाचिद्दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन, चण्डिका --
मपि मुखभङ्गिविकारैर्भशमुपहसता, कदाचिन्तिवार्यमाणावासरुषिता-
बगारब्धबहुबानुयुद्धपातभग्नपृष्टकेन, कदाचित्कृतापराधबालकपलायना-
मर्षपश्चात्प्रधावितस्त्वलिताधोमुखनिपातोपलस्फुटितशिर: कपालभुमग्री
चण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्धासूना, निः-
संस्कारतया यत्किचनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधि-
रतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया
प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखाल्लेखच्छिद्रितना-
सापुटेन, सहस्रशः शयनीकृतासंस्कृत शून्यदेवकुलकालसर्पदष्टेन,
सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखदारोपितवृद्धदासीविवाहप्राप्त-
विडम्बनेन, अनेकायतनप्रतिशयित निष्पलोत्थानेन, मूर्खतामपि बहुव्य-
देवालय