This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१२९
 
तृणपर्णकाष्ठकोटिकूटप्रकटितवीरपुरुषघातस्थानया, महापादपमूलाल्की-
र्णकान्तारदुर्गया,
 
लिलाभि: शुष्कगिरिनदिकाभिविषमतान्तरालया,
 
अध्वगोत्खातवालुकाकूपकोपलभ्यमानकलुषस्वल्पस-
कुक्कुटकुलकौले-
यकरटितानुमीयमानगुल्मगहनुग्रामटिकया शून्यया दिवसमटव्या गत्वा, तर
परिणते रविबिम्बे, विम्बारुणातपत्रिसरे वासरे, हरितालकपिलपक्ववेणु-सु
त्रिटपिदलरचित्तवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाकपाण्डुभिः फलिनैः
प्रियङ्गुप्रायैरट वीक्षेत्रैर्विरलीकृतवनप्रदेशे चिरप्ररूढस्य रक्तचन्दनतरोरु-
परि बम् जिह्वालतालोहिनीभी रक्तपताकाभि: केशकलापकान्तिना च
कृष्णचामरावचूलेन प्रत्यप्रविशसिताना जीवानामिवात्रयरुपरचित-स
कि
दण्डमण्डनम्, परिणतवराट कघटितबुद्रुढार्धचन्द्रखण्डखचितम्, दोला-
यितशृङ्गसङ्गिलोहशृङ्खलावलम्बमानवर्धररवघोरघण्टया च घटितके-
सरिसटारुचिरचामरया काञ्चनत्रिशूटिकया लिखितनभःस्थलम्, इत-
स्ततः पथिक पुरुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत
एव ददर्श ।
 
तदभिमुर्खश्च किचिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण
वनद्विरददन्तकपाटेन परिवृताम् लोहतोरणेन च रक्तचामराटि-:
परिकरा कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्,
अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमक-
रतलास्फालितेतंत्र शोणितलवदाभलोल शिवालिह्यमानलोहितलोचनेन
लोहम हिषेणाध्यामिताअन शिलावेदिकाम् क्वचिदङ्कुरितामित्र कुटि-
लहारेणविषाणकोटिंकूटैः पल्लवितामित्र सरसजिहाच्छेदशतैः कुसुमिता -
मित्र रक्तनयन सहस्रैः फलिता मित्र मुण्डमण्डलैरुपहार
हिंसां दर्शयन्तीम्,
 
-
 
·