This page has not been fully proofread.

१२८
 
कादम्बरीसंग्रहः ।
 
भक्तिरलीकका कुकरणकुशलताम् । पातितमुपचारमात्रमधुरं धूर्तता-
यामात्मार्पणम् । प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां ताव,
दात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता ।
जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्था: प्रसादामृतवृष्टयो
महताम् । न खलु तथा देवीं प्रति प्रबलज्जातिभारमन्धुरं मे हृदयम्,
यथा महाश्वेतां प्रति । नियतमेनामीका
च्यारोपणवर्णिता स्मद्गुणसं-
माराम स्थान पक्षपातिनीमसकृदुपालप्स्यते देवी । तत्कि करोमि ।
गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन तु हेमकूटनि-
वासव्यसनिना लिखितं जन्मान्तरसहस्त्रस्य दास्यपत्रं देव्याः । सर्वथा
गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु
स्मर्तव्य: खलु चन्द्रापीडचण्डाल: । मा चैवं मंस्था, यथा - जीवन्पुन-
देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीडः' इति ।
महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च
कथनीय: प्रणामपूर्वमशिथिल: कण्ठगृहः । गाढमालिङ्गनीया च
तमालिका । अस्मद्वचनादशेष: प्रष्टव्य: कुशलं कादम्बरीपरिजन: ।
रचिताञ्जलिना च भगवानामन्त्रप्पीयो हेमकूटः" इति ।
 
संभाषणीयः
 
+
 
-
 
एवमादिश्य तम्, 'सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्त-
व्यम्' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च
तथारूढ एव कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्वसैन्येना-
नुगम्यमान:, तमंत्र लेखहारकं पर्याणलग्नमभिनवकादम्बरी वियोगशून्य-
नाम हृदयेनोजयिनीवाती पुन्छन्प्रतस्थे ।
 
ऋण गजपतिपातितपादपपरिहारबक्रीकृतमार्गया, जनजनित-
n