This page has not been fully proofread.

१२४
 
कादम्बरीसंग्रहः ।
 
गत्वा, किंचिदध्वानम्, निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । ततश्च
तत्र बहुविधान् शिशिरोपचा रोपकरणकल्पना व्यापारान् परिजनेन
कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागम् हृदय-
मिव हिमवत:, जलक्रीडागृहमिव प्रचेतसः, कुलेगृहमिव सर्वचन्दन-
वनदेवतानाम्, संकेतसंदनमिव सर्वप्रावृषाम् आससाद । क्रमेण च
,रतत्रान्तर्बहिश्चातिबहलेन पिण्डहायेंणेवोपलिप्यमानोऽतिशीतलस्पर्शेना-
मन्यतात्मनो मनश्चन्द्रमयम्, कुमुदमयानीन्द्रियाणि, ज्योत्स्नामयान्य-
ङ्गानि, मृणालिकामयीं वियम् ।
 
,
 
-
 
एवंविधस्य च तस्यैकदेशे सखीकदम्बक परिवृताम् कुल्याभ्र-
मिश्रमितेन कर्पूररसस्रोतसा कृतपरिवेपाया मृणालदण्डमण्डपिका-
यास्तले कुसुमशयनमधिशयानाम् अवतंसमधुकररवदहनदग्धमिव
 
www.
 
ए? श्रोत्रमपाङ्गनिर्गतेनाश्रुस्रोतसा सिञ्चन्तीम् मुहुर्मुहुर्भुजलतया तुषार-
शिलासालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिका -
'माश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्द्रनपङ्कप्रतियातनामा स्पृशन्तीम्.
3 कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवता- ५
"मित्र शिशिरहारिणीं कादम्बरीं व्यलोकयत् ।
 
4
 
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परि--
जनमुत्तरलतारकेण चक्षुषा 'कथय, कि सत्यमागतः ? दृष्टस्त्वया? किथ
त्यध्वनि ? क्यासौ ' इति प्रतिमुखं निक्षिप्तेनानक्षरं पप्रच्छ । प्रवर्धे-
मानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तम्, दूरादेव वरारोहा
संभ्रमच्युतोत्तरीयका, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्ब -
नं निजप्रतिमामित्र याचमाना, स्रुस्तकेशकलापसंयमनश्रमितेन गल--
बंधन आ