This page has not been fully proofread.

खुराचार करत
तत्व विभाव कादम्बरीसंग्रहः ।
 
स्पर्शवता ह्लादिना सुरभिणा विलेपनेन विलिप्य, तमेव कण्ठे हार-
मकरोत् । आगृहीतताम्बूलच, मुहूर्तादिवोत्थाय, वामबाहुना स्कन्ध-
देशे समवलम्ब्य केयूरकम् शनै शनैर्गन्धमादनं करिणं द्रष्टुमया-
सीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव शष्पकबलमवकीर्य,
बल्लभतुरंगमन्दुराभिमुख प्रतस्थे । गच्छंश्चोभयत किचित्किचिदिव
तिर्यग्वलितबदन परिजनं विलोकयाबभूव ।.
 
4
 
+
 
-
 
,
 
अथ चित्तज्ञै. प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते
परिजने, केयूरक द्वितीय एव मन्दुरा प्रविवेश । उत्सारणअयसंभ्रान्त
लोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्ठावगुण्ठनपट
किंचिदेकपार्श्वगलितं समीकुर्वन् उत्सारयंश्च कुपित नेत्रत्रिभागस्य
दृष्टिनिरोधिनी कुङ्कुमकृपिला केसरसटाम्, खुरधारणीविन्यस्त चरणः,
लीलामन्दं मन्दुदारुदत्तदेहभर सकुतूहलमुवाच - 'केयूरक, कथय-
मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारण
वासरमविनीतवी गन्वर्वराजपुत्री, कि वाकरोन्महाश्वेता, किमभापत
वा मदलेखा के वाभवन्नालापा: परिजनस्य, भवतो वा को व्यापार
आसीत् । आसीद्वा काचिदस्मदा श्रयिणी कथा ?" । केयूरकस्तु सर्वमाच-
चर्क्षे — 'ढंत्र, श्रूयताम् – निर्गते त्वयि देवी कादम्बरी सपरिजना
सौधशिखरमारुह्य, तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकित -
चती । तिरोहितदर्शने च देवे, मदलेखास्कन्वनिश्चितमुखी प्रीत्या त
दिगन्तं पश्यन्ती, सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेद -
मवतीर्य क्षणमिवास्थानमण्डपे स्थित्वा, उत्थाय तमेव क्रीडापर्वतकमा-
गतवती, यत्र स्थितवान्देवः । तमुपेत्य च ' देवेनात्र शिलातले स्थितम्,
 
g