This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१२१
 

 
K
 
म्वरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा – मरकतहरिन्ति व्यपनीत-
त्यति चारुमञ्जरीभाजि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपा-
ण्डूनि ताम्बूलीदुलानि हरचन्द्रखण्ड स्थूल शकलं च कर्पूरम्, अति-
बहुलमृगमदासोद्मनोहरं च मलयजविलेपनम् । अब्रबीच्च – 'चूडाम
णिचुम्बिनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठ- १०
ग्रहेण कुशलवचसा, नमस्कारेण च मदलेखा
पादप्रणामेन तमालिका । संदिष्टं च तत्र महाश्वेतया
 
21
 
सचरणरज:स्पर्शेन चतु
– "वन्या: ग्वलु
 

 

 
-
 

 
वया
 
ते, येषां न गतोऽसि चक्षुषोर्विषयम् । तथा नाम समक्षं भवतस्ते
तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ता: । 3
स्पृहयन्ति खल्लु जनाः कथमपि दैवोपपादितायातीतदिवसाय
वियुक्तं विनिवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि
च मां कृतसकलपरित्यागाम् । तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमि-
च्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च, बलवदस्वस्थ-
शरीरा कादम्बरी । स्मरति च स्मेराननं स्मरकल्पं त्वाम् । अतः
पुनरागमनगौस्त्रैणार्हसीमां गुणवदभिमानिनीं कर्तुम् । उदारजना-
दरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विवजनपरि-
। चयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितं संदेशप्राग-
ल्भ्यम्' इत्युक्त्वा, 'एष देवस्य शयनीये विस्मृत: शेषो हार: प्रहित: "
इत्युत्तरीयपटान्तसंयतं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ।
 
अथ चन्द्रापीड: 'महाश्वेताचरणाराधनतपः फलमिदम्, यदेवं
परिजनेऽप्यनुस्मरणादिकं प्रसादुभारमतिमहान्तमारोपयति देवी काद-
बरी' इत्युक्त्वा तत्सर्वं शिरसिं कृत्वा स्वयमेव जग्राह । तेन च
 
,
 
2
 
*