This page has not been fully proofread.

११६
 
कादम्बरीसंग्रहः ।
 
$
 
मिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना । न च नारायणो-
ऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमति-
शेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मी-
रनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा
प्रीतिप्रसरस्य । नियतं च भवतो भग्नप्रणया महाश्वेतामुपालम्भसहस्रैः
खेदयित्वा स्वात्मानमुत्स्त्रक्ष्यति । अत एव महाश्वेता तरलिकामपीमं
हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव
न खलु महाभागेन मनसापि कार्य: कादम्बर्या: प्रथमप्रणयप्रसरभङ्ग:
इत्युक्त्वा तं तस्य वक्षःस्थले बबन्ध ।
तं
 
,
 
चन्द्रापीडस्तु विस्मयमान: प्रत्यवादीत् - 'मदलेखे, किमु
च्यते । निपुणासि । जानासि ग्राहयितुम् । उत्तरावकाशमपह-
रन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः । के
वा वयं ग्रहणस्याग्रहणस्य वा । गता खल्वियमस्तं कथा । सौजन्य-
शालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा
व्यापारेषु विनियुज्यताम् । अतिदक्षिणाया: खलु देव्या: कादम्बर्या
निर्दाक्षिण्यमपि गुणा न कंचिन्न दासीकुर्वन्ति' इत्युक्त्वा च, काद-
म्बरीसंबद्धाभिरेव कथाभि: सुचिरं स्थित्वा, विसर्जयांबभूव मदलेखाम् ।
अनतिदूरं गतायां च तस्याम्, क्रीडापर्वतकगतमुदयगिरिगतमिव चन्द्र-
मसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुमुत्सारितवेत्रच्छत्रचामर -
चिह्ना निषिद्धाशेपपरिजनानुगमना, `तमालिकाद्वितीया चित्ररथमुता
पुनरपि तदेव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविध-
विलासतरङ्गितैर्विकारिविलोकितैर्जहारास्य मनः ।
 
,
 
te