This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११३
सुकुमारै: कलाविलासै: क्रीडन्नासांचक्रे । मुहूर्त च स्थित्वा निर्ग-
म्योपवनालोकनकुतूहलाक्षिप्तचित्तः, क्रीडापर्वतकशिखरमारुरोह ।
 
तं
 
कादम्बरी तु तं दृष्टा, 'चिरयति' इति महाश्वेतायाः किल वर्मा-
चलोकयितुं विमुच्य तं गवाक्षम्, अनङ्गाक्षिप्तचित्ता सौधस्योपरितनं
'तलं कैलासशिखरमिव गौर्यारुरोह । तत्र च विरलपरिजना सकलश-
शिमण्डलपाण्डुरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्य-
जनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, मुहुश्चामरशिखां समा-
सज्य, मुहुरछत्त्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य,
मुहुर्मदलेखां सखी परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्र-
त्रिभागेणावलोक्य, मुहुर्निश्चलकर विवृतामधरपल्लत्रे वीटिकां विनिवेश्य,
मुहुरुद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा, विहस्य
तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं
नाशासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना, तस्मा-
दवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापार-
मकरोत् । चन्द्रापीडोsपि तस्मादवतीर्य, प्रथम विसर्जितेनैव कादम्ब -
रीपरिजनेन निर्वर्तितस्नानविधि:, निरुपहतशिलार्चिताभिमतदैवतः,
क्रीडापर्वतक एव सर्वमाहारादिकमह : कर्म चक्रे ।
 
क्रमेण च कृताहारः, क्रीडापर्वतकप्राग्भागभाजि मनोहारिणि
मरकतशिलातले समुपविष्ट, दृष्ट्वान्सहसैवातिबहुलधाम्ना धवलेनालो-
केन विलिप्यमानमम्बरतलम् ।
 
कुतूहलाचालोकानुसारप्रहितचक्षुः, अद्राक्षीत् अनल्पकन्यका-
कदम्बपरिवृताम् त्रियमाणधवलातपत्राम्
 
उद्भूयमान चामरयाम्,
 
,
 
7