This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
परित्यज्यन्ते । स्वयं चेन्न जहति, म परित्याज्याः । अत्र हि विचार्यमाएं,
स्वार्थ एव प्राणपरित्यागोऽयमसह्यशोकवेदनाप्रतीकारत्वादात्मनः । उप-
रतस्य तु न कमपि गुणमावहति । न तावत्तस्यायं प्रत्युज्जीवनोपायः ।
न धर्मोपचयकारणम् । न शुभलोकोपार्जनहेतुः । न निरयपातप्रती-
कारः । न दर्शनोपायः । न परस्परसमागमनिमित्तम् । अन्यामेव
स्वकर्मफलपरिपाकोपचितामसाववशो नीयते कर्मभूमिम् । असावप्या-
त्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जलाञ्जलिदानादिना बहू-
पकरोत्युपरतस्यात्मनश्च । मृतस्तु नोभयस्यापि । स्मर तात्रप्रिया मेकपत्नी
रति भर्तरि मकरकेतौ सकलावला जनहृदहारिणि हरनयनहुताशनदग्धे-
ऽप्यविरहितामसुभि:; उत्तरां च विराटदुहितरं बालां बालशशिनीव
नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि धृत-
देहाम् ।
 
-
 
--
 
प्रोन्मुच्येतापि जीवितम्, संदिग्धोऽप्यस्य समागमो यदि स्यात् ।
भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनु-
भवे च को विकल्पः । कथं च तादृशानामप्रकृताकृतीनां महात्मना-
मतिथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपर-
तेन च सह जीवन्त्याः कीदृशी समागतिः । अतो नि:संशयमसावुप-
जातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थ मेवैनमुत्क्षिम्य सुरलोकं नीत-
वान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः ।
चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाश्र
कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्य-
त्तदपहरण कारणमाशङ्क्यते जीवितप्रदानादृते । न चासंभाव्य-