This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
९५
 
च। किं मया दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति
महाभाग: " इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिष शरन्मेध-
शकलनाच्छाद्य वदनम्, दुर्निवारवाष्पबेगमपारयन्ती निवारयितुम्,
उन्मुक्तकण्ठमतिचिरमुच्चैः प्रारोदीत् ।
 
चन्द्रापीडस्तु प्रथममेव तस्या रूपेण, विनयेन, दाक्षिण्येन, मधु-
रालापतया, निःसङ्गतया च, अतितपस्वितया च, शुचितया च,
उपारूढगौरवोऽभूत् । तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्त -
कथनेन तया च कृतज्ञतया हृतहृदय : सुतरामारोपितप्रीतिरभवत् ।
आकृतहृदयश्च शनैः शनैरेनामभाषत 'भगवति, क्लेशभीरुरकृ-
तज्ञ: सुखासङ्गलुब्धो लोक:, स्नेहसदृशं कर्मानुष्ठातुमशक्त:, निष्फले-
नाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति । त्वया तु कर्मणैव सर्वमा-
चरन्त्या किमिव न प्रेमोचितमाचेष्टितम् येन रोदिपि । तदर्थे च
जन्मन: प्रभृति समुपचितपरिचय: प्रेयानसंस्तुत इव परित्यक्तो
बान्धवजन । संनिहिता अपि तृणावज्ञयावधीरिता विषया: । मुक्ता-
न्यतिशयित शुनासीर समृद्धीन्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि
नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् ।
आयोजितस्तपसि महत्यात्मा । वनिताजनदुष्करमप्यङ्गीकृतमरण्याव-
स्थानम् । अपि चानायासेनैवात्मा दुःखाभिहतैः परित्यज्यते । महीयसा
तु यत्न गरीयसि क्शे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम,
तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्ग: । मोहविलसित-
मतत् । अज्ञानपद्धतिरियम् । रमसाचरितमिदम् । क्षुद्रदृष्टिरेषा ।
मौर्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणा:
 
"