This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
नाम्, मेखलादाम्ना परिगतजघनस्थलाम् अतिस्थूलमुक्ताफलघटितेन
शुचिना हारेण कृतकण्ठग्रहाम्, श्रियमिव हस्तस्थितकमलशोभाम्.
पक्षाघिपलक्ष्मीमिवालकोद्भासिनीम् अचिरोपरूढयौवनामतिशयरूपा-
कृतिमनिमेषलोचनो ददर्श ।
 
."
 
समुपजातविस्मयस्य चाभून्मनसि महीपतेः- 'अहो विधातु -
रस्थाने रूपनिष्पादनप्रयत्नः । तथा हि — यदि नामेयमात्मरूपोपहसि-
ताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शे कृतं कुले जन्म । मन्ये
च, मातङ्गजातिस्पर्शदोषभयादस्पृशतेयमुत्पादिता प्रजापतिना; अन्यथा
कथमियमक्लिष्टता लावण्यस्य । न हि करतलस्पर्शक्लेशितानामवय-
वानामीदृशी भवति कान्तिः' इत्येवमादि चिन्तयन्तमेव राजान
मीषदवगलितकर्णपलवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम ।
कृतप्रणामाया च तस्यां मणिकुट्टिमोपविष्टाया स पुरुषस्तं विहङ्गमादाय
पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ; अब्रवीच - 'देव, विदित-
सकलशास्त्रार्थः, बेदिता गीतश्रुतीनाम्, काव्यनाटकाख्यायिकाख्यानक-
प्रभृतीनामपरिमितानां सुभाषितानामध्येता स्वयं च कर्ता. गजतुरग-
पुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः;
सर्वरत्नानां चोदधिवि देवो भाजनमिति कृत्वैनमादायास्मत्स्वामि-
दुहिता देवपादमूलमायाता । तदयमात्मीयः क्रियताम्' इत्युक्त्वा
नरपतेः पुरो निधाय पञ्जरमसावपससार नाम
 
। +
 
अपसृते च तस्मिन् स विहंगराजो राजाभिमुखो भूत्वा
समुन्नमय्य दक्षिणं चरणमनिस्पष्टवर्णम्वर संस्कारया गिरा कृतजय
शब्दो राजानमुद्दिश्यार्यामिमां पपाट----