2024-01-01 15:14:59 by Lakshmainarayana achar
 
This page has been fully proofread once and needs a second look.
  
  
  
  वैशम्पायनस्य तिरस्कारः ]
  
  
  
   
  
  
  
  उत्तरभागः ।
  
  
  
   
  
  
  
  ६१७
  
  
  
   
  
  
  
  बदन्नाग्निना भस्मीकृतोऽसि, न वायुना [^१]धूतोऽसि, ना [^२]म्भ- सा प्लावितोऽसि, न घै[^३]धरिड्त्र्या रसा.
  
  
  
  तलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यव
  
  
  
  -
  
  
  
  स्थितेऽस्मिमिं [^४]ल्लो के कुतस्त्वमुत्पन्न एवंविधः ? यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि ।
  
  
  
   येनैवं खलु है[^५]हतविधात्रा केनो- [^६]नाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपित- स्थानास्थान-
  
  
  
  वादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुँ [^७]मुत तस्यामेव जातौ न नि [^८]क्षिप्तोऽसि, येनै [^९]का [^१०]न्त-
  
  
  
   हासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि ? त्वं[^११]त्वदुक्ते-
  
  
  
  दु:खिताहं ते संविभागमिमं करोमि,
  
  
  
   येनात्मवचनानुरूपां जातिमा- पन्नो नै [^१२]वास्मद्विधाः कामयसे इत्युक्त्वा चन्द्राभिमुखी भूत्वा
  
  
  
  
  
  
  
  कृताञ्जलिः पुनरवदम् – 'भगवन्, परमेश्वर, सकलभुवनचूडामणे, लोकपाल, यदि मया
  
  
  
   देवस्य पुण्डरीकस्य दर्शनात्मप्रभृति मनसा- प्यपरः पुमान्न चिन्तितस्तदाऽनेन मे सत्यवचनेना-
  
  
  
  यमलीककामी- मदुदीरितायामेव जातौ सएततु' इति ।
  
  
  
   
  
  
  
  C
  
  
  
   
  
  
  
  वहि
  
  
  
   
  
  
  
  [ टि ]-- वह्निना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्पितोऽसि । नाम्भसा जलेन प्लावितः
  
  
  
   प्रवाहि- तोऽसि । न धरित्र्या पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि क्षिप्तोऽसि । नापि तत्क्षणमेव तस्मिन्नेव
  
  
  
  न् च क्षण आकाशेन नभसा- त्मनिर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः
  
  
  
   पञ्चभूतात्मकतया व्यवस्थितेऽस्मिमिंल्लोके कुत- स्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्तिर्यग्जातिस्विरिव- पशुजाति-
  
  
  
  •
  
  
  
  रिव कामचारी स्वैरविहारी न किंचिदपि वेत्सि जानासि । येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्ठब्रह्मणा
  
  
  
   [^1]केनापि कारणे- नोपदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे खस्पपक्षरक्षणमात्रे
  
  
  
   प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्तव्यावक्तव्यस्थलं तत्र वदती- त्येवंशीलः शुक
  
  
  
   इव कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपा- तनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं
  
  
  
  
  
  
  
  वक्तुं जल्पितुं शिक्षितः शिक्षां ग्राहितस्तेनैव हतविधात्रा किमुत कथं तस्यामेव तिर्यग्जातौ न निक्षिप्तोऽसि ।
  
  
  
   एकान्तेन निश्चयेन हासस्य [^2]हेतुर्निदानमेवं वदन्नपि जल्पन्नपि क्रोधं कोपं नोत्पादितवान- सीति काकूक्तिः ।
  
  
  
   अतस्त्वदुक्तते [^3]स्त्वत्कथितस्यान्यथा कर्तुमहं तं इमं संविभागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचनस्य
  
  
  
  - स्य स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपन्नः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलषसे '
  
  
  
   इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखीभूत्वा संमुखीभूय कृताञ्जलि: संयुतकर- द्वया पुनरवदमब्रवम् ।
  
  
  
   'पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलिः' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमै -
  
  
  
  श्वर्यवन्, हे सकलभुवनचूडामणे समग्रविष्टपशिरोमणे, हे लोकपाल जगद्रक्षक, यदि मया महाश्वेतया देवस्य
  
  
  
   पुण्डरीकस्य दर्शनात्प्रभृति तदवलोकन - कनदिवसादारभ्य मनसापि चित्तेनाप्यपरस्तदन्यः पुमान्न चिन्तितो न
  
  
  
   ध्यातः, तत्तस्माद्धेतोरनेन सत्यवचनेनायं पुरःस्थोऽलीककामी मिथ्याकामवान्मदुदीरितायामेव मदुक्तायामेव
  
  
  
   जातौ जन्मनि पततु गच्छत्विति । 'जाति: सामान्यजन्मनोः' इत्यमरः ।
  
  
  
   
  
  
  
  टिप्प० -
  
  
  
   
  
  
  
  [^1]F. 'केनापि' एतावन्मात्रस्य कारणेनेत्यर्थोऽसंगतः । वस्तुतस्तु – 'येनैवं खलु हतविधिना
  
  
  
   समुपदर्शितवदनरागः' इत्येव पाठः । अर्थस्तु स्पष्टः । 
  
  
  
  [^2]G. 'येनैकान्तहास हेतु वदन् क्रोधमपि ' इति पाठः ।
  
  
  
  
  
  
  
  एकान्तहास हेतु इति वदन्निति क्रियाया विशेषणम् । 
  
  
  
  [^3 स्]F. त्वदुक्तेः स्वस्त्वत्कथनाद्दुः खिताहं ते संविभागं दण्ड-
  
  
  
  मिमं करोमीत्यर्थः ।
  
  
  
   
  
  
  
  4
  
  
  
   
  
  
  
  पाठा० -
  
  
  
   
  
  
  
  [^१]G. आहृतः; अपहृतः 
  
  
  
  [^२]G. पयसा. 
  
  
  
  [^३]G. धाव्त्र्या रसातलम्. 
  
  
  
  [^४]G. लोकत्रये .
  
  
  
  [^५]G. हतविधिना .
  
  
  
  [^६]G. समुपदर्शित-
  
  
  
  वैद्रनरींवदनरागः, .
  
  
  
  [^७]G. किमिति; किमु .
  
  
  
  [^८]G. क्षिप्तः .
  
  
  
  [^९]G. येन. 
  
  
  
  [^१०]G. हास हेतुं बवदन्. 
  
  
  
  [^११ ख]G. त्वद्दुरुत्क्तेस्तेऽहम्. 
  
  
  
  [^१२]G. अस्मद्विधां॰
  
  
  
   
  
  
  
  D
  
  
  
   
  
  
  
  .
  
  
  
  का० ७८