2024-01-08 13:09:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मिताननेन श्च्योतदास [^१]क्तिचिसंपिण्डितकेसराग्रेणैकसंतान- कर्दमा [^२]नुमग्नखुरेणादृश्यनिम्नोन्नतस्खलद्गतिना विशीर्यमाण- पर्याणसमायोगेनोपर्युपरिवा [^३]हिनीतीरोत्तारसंतानावानपृष्ठेना- पचीयमानबलजवोत्साहेन [^४]वाजिसैन्येनानुगम्यमानो जीवित- संधारणाय यथा तथा निर्वर्ति [^५]ताशनमात्रकोऽ[^६]भ्यर्हित- राजलोकवचसाप्यप्रतिपन्नशरीरसंस्कारो दिव [^७]समेव केवल- मवहत् ।
 
वहंश्च [^८]त्रिभागमात्रावशिष्टेऽध्वनि नि [^९]वर्तमानं मेघनादम-
द्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु तावत्पु [^१०]रस्तात्पत्रलेखागमनवृत्तान्त प्रश्नः । वैशम्पायनवृत्ता- न्तमेव तावत्पृच्छामि । [^११]अयि, दृष्टस्त्वयाच्छोदसरसि वैशम्पा- यनः ? पृष्टो [^१२]वावस्थानकारणम् ? पृष्टेन वा किंचित्कथितं न ना ? पञ्चात्तापी वास्मत्परित्यागेन ? समरति वास्माकम् ? पृष्टोऽसि वानेन किंचिन्मदीयम् ॽ [^१३]उपलब्धो वाभिप्रायः ? उत्पन्नो वालापो युवयोः ? मातापित्रोर्वा संदिष्टं किंचित् ? [^१४]'प्रति- योधितो वा त्वयागमनाय ? आवेदितं वास्य
 
[ टि ]-- येन तत्तथा । मुहुर्मुहुर्वारंवारं वलितानि परावर्तितान्यान- मितानि चाननानि मुखानि येन तत्तथा । च्योततीत च्योत [^1]त्प्र- स्वेदस्तस्यासक्तिः संपर्कस्तेन संपिण्डितानि मिलितानि केसराणां स्कन्धरोम्णामग्राणि प्रान्तानि यस्मिंस्तथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः कर्दमः पङ्कस्तत्रानुमग्ना ब्रुडिताः खुराः शफा यस्य तत्तथा । अदृश्यं यन्निन्म्नोन्नतस्थलं तत्र स्खलन्ती गतिर्गमनं यस्य तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः
पल्ययन- संबन्धो यस्य तत्तथा । उपर्युपरि वाहिनीनां नहीदीनां तीराणां तठाटा- नामुत्तारस्तेषां संतानानि तैरवाना
अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्यम्, जवो बेवेगः, उत्साहः प्रगल्भता, एतेषां द्वः पत्रावन्द्व: पत्रा- दपची-
यमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलजबोवोत्साहादीनि यस्य [^2]तत्तथा, जीवितसंधारणाय प्राणितधारणाकृते
यथा तथा येन केन प्रकारेण निर्वर्तितं विहितमशनमात्रं केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो
राजलोकस्तस्य वचत्रासापि बावाक्येनाप्प्रति- पन्नोऽनङ्गीकृतः शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः । केलं
दिव- समेवावहदचलत् ।
 
वहंश्च त्रिभागमात्रमवशिष्टमुद्वरितं यस्मिन्नेवं विधेऽध्वनि मार्गे निव- र्तमानं पश्चाद्वलमानं मेघनादं स्वसपर्या -
कारिणमाक्षीद्व्यलोकयत् । दृष्ट्वा च विलोक्य च दूरत एव कृतो विहितो नमस्कारः प्रणामो येनैवंभूतं तमप्रा-
क्षीदपृच्छत् । तावदादौ पुरस्तात् पत्रलेखागमन- वृत्तान्तप्रश्नस्तिष्ठतु । वैशम्पायनस्य वृत्तान्तमुदन्तमेव ताव-
त्पृच्छामि प्रश्नविषयी करोमि । अयीति । अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च'
इति विश्वः । अच्छोद सरस्यच्छं निर्मलमुद- कं जलं यस्मिन् । उदकस्योदादेशः । एवं विधे तदाटाके वैशम्पायन-
स्त्वया दृष्टो विलोकितः । अवस्थान कारणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा । पृष्टेन वा तेन
किंचित्कथितं प्रोक्तं न वा । अस्मत्परित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति बावा, अस्माकं स्मरति स्मृतिगोचरीक-
रोति वा । कर्मणि षष्ठी । अनेन वैशम्पायनेन किंचि- त्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा । उपलब्धीधो ज्ञातो वा
तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः । मातापित्रो- र्जननीजनकयोः किंचित्सं-
दिष्टं कथितं वा । त्वया भवताऽऽगमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीय-
टिप्प० -
[^
1]F. प्रस्वेदपदं न डइदृश्यते मूले, अत एव ज्च्योतत् स्खलत् भाक्त्या अन्योन्यसंश्लेषेण
पिण्डितं घनतां गतं केसराग्रं यस्य तथोक्तेनेत्यर्थः ।
[^
2]F. तेन, इत्यर्थः ।
 
पाठा - [^]G. पिण्डित; संपीडित.
[6
]G. अनुलग्न; मग्नोन्मन्न ग्न .
[^
]G. पूर.
[^
]G. विशीर्यता बावाजी.
[^
]G. निवर्तित .
[^
]G. अभ्युद्गत.
[^]G. दिवसमवहदेव केवलम् .
[^
]G. त्रिभागावशिष्टे.
[^
]G. वर्तमानम्.
[^
१० परस्तात्. ]G. परस्तात्.
[^
११]G. अपि.
[^
१२]G. च.
[^
१३]G. उपालब्धो
वाभिप्रायो वाक्यम्; उपलक्षितो वाभिप्राय- स्त्वया .
[^
१४]G. परिबोधितः
 
.