2024-01-08 10:53:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६०३
 
परावर्तमानस्य मेघनादस्य दर्शनम् ] उत्तरभागः ।
मिताननेन भ्श्च्योतदास [^१]क्तिचिसंपिण्डित केसरामेग्रेणैकसंतान- कर्दमा [^२]नुमग्नखुरेणादृश्यनिन्म्नोन्नतस्खल-
द्तिना विशीर्यमाण- पर्याण समायोगेनोपर्युपरिवा [^३]हिनीतीरोत्तारसँसंताना वानपृष्ठेना- पचीयमानब-
लजवोत्साहेन बा[^४]वाजिसैन्येनानुगम्यमानो जीवित- संधारणाय यथा तथा निर्वर्ति [^५]ताशनमा-
त्रकोऽ[^६]भ्यर्हित- राजलोकवचसाध्यप्रति
प्यप्रतिपन्नशरीरसंस्कारो दिव [^७]समेव केवलमब- मवहत् ।
 

 
वहंश्च [^८]त्रिभागमात्रावशिष्टेऽध्वनि निवे [^९]वर्तमानं मेघनादम-
द्राक्षीत् । दृष्ट्वा दूरत एव
कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु तावत्पुरखा [^१०]रस्तात्पत्रलेखाग मनवृत्तान्त प्रश्नः । वैशम्पायनवृ
ता
त्ता- न्तमेव तावत्पृच्छामि । [^११]अयि, दृष्टस्त्वयाच्छोदसरलिसि वैशम्पा- यनः ? पृष्ठो बोषटो [^१२]वावस्थानका-
रणम् ? पृष्टेन वा किंचित्कथितं न ना ? पञ्चात्तापी बावास्मत्परित्यागेन ? समरति वास्मा-
कम् ? पृष्टोऽसि वानेन किन्दिकिंचिन्मदीयम् ॽ [^ ३]उपलब्धो वाभिप्रायः ? उत्पन्नो वालापो
युवयोः ? मातापित्रोर्वा संदिष्टं किकिंचित् ? [^१४]'प्रति- योधितो वा त्वयागमनाय ? आवेदितं वास्य
 

 
[ टि ]--
येन तत्तथा । मुहुर्मुहुवरिवारर्वारंवारं वलितानि परावर्तितान्यान- मितानि चाननानि मुखानि चैयेन तत्तथा । ध्च्योततीति
थ्
त च्योतत्प्रेखे [^1]त्प्र- स्वेदस्तस्यासक्तिः संपर्क शेस्तेन संपिण्डितानि मिलितानि केसराणां स्कन्धरोम्णाममाग्राणि प्रान्तानि यि
स्व
यस्मिंस्तथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः कर्दमः पङ्कस्तत्रानुमा बुमग्ना ब्रुडिताः खुराः शफा यस्य तत्तथा ।
भरइ
अदृश्यं यन्निन्नोजतस्थलं तत्र स्खलन्ती गतिर्गमनं यस्य तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः

पल्ययन संबन्धो यस्य तत्तथा । उपर्युपरि वाहिनीनां नहीनां तीराणां तठानामुत्तारस्तेषां तानानि तैरवाना

अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्यम्, जवो बेगः, उत्साहः प्रगल्भता, एतेषां द्वः पत्रादपची-

यमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलजबोत्साहादीनि यस्य तत्तथा, जीवितसंधारणाय प्राणितधारणाकृते

यथा तथा येन केन प्रकारेण निर्वर्तितं विहितमशनमात्रं केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो

राजलोकस्तस्य वचत्रापि बाक्येनाप्ल प्रतिपन्नोऽनङ्गीकृतः शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः । केनलं

दिवसमेवावहदचलत् ।
 

 
वहंश्च त्रिभागमात्रमवशिष्टमुद्वरितं यस्मिन्नेवं विधेऽध्वनि मार्गे निवर्तमानं पश्चाद्वलमानं मेघनादं खसपर्या -

कारिणमाक्षीद्व्यलोकयत् । दृष्ट्वा च विलोक्य च दूरत एव कृतो विहितो नमस्कारः प्रणामो येनैवंभूतं तमप्रा-

क्षीदपृच्छत् । तावदादौ पुरस्तात् पत्रलेखागमनवृत्तान्तप्रश्नस्तिष्ठतु । वैशम्पायनस्य वृत्तान्तमुदन्तमेव ताव-

तपृच्छामि प्रश्नविषयी करोमि । अयीति । अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च'

इति विश्वः । अच्छोद सरस्यच्छं निर्मलमुदकं जलं यस्मिन् । उदकस्योदादेशः । एवं विधे तदाके वैशम्पायन-

स्त्वया दृष्टो विलोकितः । अवस्थान कारणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा । पृष्टेन वा तेन

किंचित्कथितं प्रोक्तं न वा । अस्मत्परित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति बा, अस्माकं स्मरति स्मृतिगोचरीक-

रोति वा । कर्मणि षष्ठी । अनेन वैशम्पायनेन किंचित्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा । उपलब्धी ज्ञातो वा

तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः । मातापित्रोर्जननीजनकयोः किंचित्सं-

दिष्टं कथितं वा । त्वया भवताऽऽगमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीय-

टिप्प० - 1 प्रस्वेदपदं न डइयते मूले, अत एव ज्योतत् स्खलत् भासतया अन्योन्यसंश्लेषेण

पिण्डितं घनतां गतं केसराग्रं यस्य तथोकनेत्यर्थः । 2 तेन, इत्यर्थः ।
 

 
पाठा - १ पिण्डित; संपीडित. २ अनुलन; मनोन्मन्न ३ पूर. ४ विशीर्यता बाजी. ५ निवर्तित ६ अभ्युद्गत.

७ दिवसमवहदेव केवलम् ८ त्रिभागावशिष्टे. ९ वर्तमानम्. १० परस्तात्. ११ अपि. १२ च. १३ उपालब्धो

वाभिप्रायो वाक्यम्; उपलक्षितो वाभिप्रायस्त्वया १४ परिबोधितः