2024-01-08 15:19:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रावृषा कुमारस्य वैकल्यम् ]
 
उत्तरभागः ।
 
६०
[^
 
]कपोलेषु, सान्द्रेण शाखिषु, तनुना [^२]तृणोपलेषु, उल्बणेन तालीवनेषु, [^३]यथाधाराश्मपतनमा-
कर्ण्यमानेन. सर्वप्रकार मधु- रेण [^४]हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा
न प्
न ग्रामे मानारण्ये नान्तर्न बहिर्न ने नोपवने न वर्त्मनि नावासे न हन्न तिष्ठन्न वैशम्पा-
यनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न कचिदपि निर्वृतिमेवाध्यगच्छत् ।
 

 
अनधिगत निर्वृतिश्चाति
कष्टतया वजाज्रानलस्येव जलद समयेन्धनस्य मदनहुतभुजो भस्मसा-
त्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृति- मेवोत्ससर्ज । प्लावितै [^५]तसकलरातलैर्धारा जलैरव्प्यशो -
ध्यत ।
ष्यत । द्योतितदशदिशा शतह्रदालोकेनापि मूर्च्छान्धकारेऽक्षिष्प्यत । आह्वालादितजीवलोकैर्ज-
लदानिलैरप्यदह्यत । पयोभारमेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि
पाण्डुतां प्रत्य- पद्यत । कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । [^६]तथापि सकलजगज्जी-

 
[ टि ]--
तृणाना [^1]मुपलाः समूहास्तेषु तनुना तुच्छेन, साळीताली- वनेषूल्बणेनोप्ग्रेण, धारयाइमर्श्मम [^2]पतनं यथा भवति तथाकर्ण्य- मानेन
श्रूयमाणेन, सर्वप्रकारैमधुरेण मिष्टेन, हृदयप्रवेशिना चित्त-
प्रविष्टेन, धारारवेण जलसंपातध्वनिनोत्कलिका हृल्लेख
स्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न प्ग्रामेऽवसथे, नारण्ये ने,
नान्तरे मध्ये गृहस्य, न बहि- र्गृहादन्यत्र, न ने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे,
नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन्, न वैशम्पायनस्य स्मरणेन स्कृत्यामृतिं कुर्वन्, न कादम्बर्याः
समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न क्व- चिदपि न कुत्रापि निर्वृतिमेव
चित्तस्वास्थ्य
मेवाध्यगच्छदप्रापत् ।
 

 
अनधिगताऽप्राप्ता निर्घृवृतिश्चित्तस्वास्थ्यं यस्यैवंभूतश्चातिकष्टतया- तिकृच्छ्रतया वज्रानलस्येव जिंभिदुरात्ग्रेरिव जल-
दकालः प्रावृद्ट् तस्य समयोऽवसरः स एवेन्धनमिष्ध्मा यस्यैवंभूतस्य मदनहुतभुजः कामामेग्नेर्भस्मसात्कर्तुमेवोद्य.
तस्य कृतोद्यमस्यै [^4]स्य धीरस्वभावो- ऽपि स्थैर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव
दर्शयन्नाह - प्लावितेति । प्लावितं जलसात्कृतं सकलं धारातलं यैरेवंभूतैर्धाराजलैरप्यशोष्यत शोषं प्राप्तवान् ।

अपिशब्दः सर्वत्र विरोधालंकृतिद्योतनार्थः । द्योतिताः प्रकाशिता दश दिशो थेयेनैवंभूतेन शतह्रदालो केन
विद्युत्प्रकाशेनापि मूर्च्छा मोहः सैवान्धकारं तमिस्रं तस्मिन्नक्षिप्त चिक्षिपे । आह्लादितः प्रमो- दितो जीवलोको
यैरे वंभूतैर्जलदानिलैर्झञ्झावायुभिरपदस्थत प्राप्यदह्यत प्रा- ज्वल्यत । पयोभारेण जलवीवधेन मेदुरैः पुष्टैरपि घनैर्मै घैस्तनुतां

क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शाद्वलानि शादहरितानि यैरीदृशैः शक्रगो [^5]पकैरप्यभिरं
ग्निरजोभिरपि पाण्डुतां धवलतां प्रत्यपद्यत स्त्रीवीचक्रे'श्वेतरक्तस्तु पाटलः' इत्यमरः । कुसुमैः पुष्पैः कृत्वा धवलैः
शुम्भ्रैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागप- रवशोऽनुरक्त्यधीनोऽक्रियताकल्प्यत । [^६]तथाप्येवं सत्यपि सकल-
टिप्प० -

 
[^
1]F. समूहार्थे उपलोऽप्रसिद्धः । अत एव 'तृणोलपेषु तृणेषु उलमेपेषु (गुल्मागियितालुसु लतासु)
'गुल्मिन्युलप इत्यपि' इत्यमरः ।
[^
2]F.श्मपतने वक्ष्यमाणं माधुर्यं न भवति, अत एव 'यथाधारा- संप-
तनम्' इत्येव पाठः ।
[^
3]F. न वर्त्मनि नावासे इत्यादि पूर्वं सप्तम्यन्तमुपात्तम्, अग्रेपि 'न क्वचिदपि' इति
अधिकरण निर्देशेनैवोपसंहारः कृत इति 'स्मर-
णेन' 'अनुध्यानेन' इति तृतीयान्तपाठः स्थूल एव । 'न
वैशम्पायन- स्मरणे, न कादम्बरीसमागमानुध्याने, न कथंचिदपि ' इत्येव पाठः ।
[^
4]F. ईदृशस्य मदनहुतभुजः
अतिकष्टतया अतिक्लेशदायक- त्वेन, इत्यम्न्वयः प्रहैहेलीकृतष्टीकाकृता ।
[^
5]F. 'बीरबहुट्टी' इति भाषाख्यातैर्वर्वा
षाकी ढैः । टै: ।
[^
6]F. 'तथाहि' इति पाठ उचितः ।
 

 
[^
पर]G. पल्वलेषु.
[^
]G. तृणोलपेषु.
[^
]G. यथाधारापत; यथाधारासंपतन .
[^
]G. हृदयं प्रविशता धारा .
[^
]G. सकल-
:. ६ तथा च.
 
पाठा०
 
धाराजलैः.
 

[^६]G. तथा च.
७३का०