2024-01-09 14:01:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मार्गे प्रावृदूकालः ]
 
उत्तरभागः ।
 
धरैः । अग्रतः स॑[^१]समुत्युप्लुतेन चेतसा काव्क्वाप्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य
निःश्वास मे[^२]मरुतः प्रावर्तन्त, पश्चात्कद- म्बवाताः । पूर्वं तुलितनीलोत्पल वनकान्ति नयनयुगलमस्य
सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । [^३]आदावापूर्यमाण [^४]मुद्वेगेनोत्कलिकासहस्रपर्याकुलं
मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहा [^५]वर्धन्त
मन्मथोन्माथाः। [^६]वर्षाजलवि [^७]लुलितैः कमलाकरैरेव सह मं[^८]ममज्ज कादम्बरीसमागमप्रत्याशा ।
[^९]धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धारा कदम्बकुडा-
ड्म
लैरेव सहा-
कम्पतोत्कण्टकिता तनुः । अनवरतजलपतनजर्जरि- [^१०]तपक्ष्मभिः शिलीन्धैरेव सह तात्रता-
म्रतामधत्त नयनयुगलै [^११]ल-
म् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहा [^१२]पतन्प्रा- णाः । परिम-
लमयैर्मालती [^१३]मुकुलैरेव सह व्य [^१४]जृम्भन्त रै[^१५]रणरणकाः। तैं[^१६]तथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः ।
 
(.
 

 
[ टि ]--
ततस्तदनन्तरं जलधरैर्मेघैः । अग्रतः प्रथमतः समुत्प्लुतेन सम्यगुत्पतितेन चेतसा हृदयेन क्कावाप्यनिर्दिष्टस्थले ऽगम्यत गमन-
गम्यत गमन
मकार्यत । पृष्ठतः पृष्ठभागे हंसैश्चक्राङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीडस्य परिमलिनः परि-
मलयुक्ता निःश्वासमरुतः घ्राणवायवः प्रावर्तन्त । पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्वं तुलिता सदृशी- कृता
नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिर्धुद्युति- र्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य चन्द्रापीडस्य
सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेघानां वृन्दं समूहम् । आदौ च प्रथमं चास्य
चन्द्रापीडस्योद्वेगेनाऽरत्याऽऽपूर्यमाणं भ्रिय- माणमुत्कलिका हृल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं

मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां पात्रं तीरद्वयान्तरम् । 'पात्रं च
भाजने योग्ये पात्रं तीरद्वया- न्तरे' इति विश्वः । उद्वेगेनोद्वाबाहुलकेनापूर्यमाणम् । जलैरिति शेषः। 'उद्वेगः
क्रमुकीफले । उद्वेगोऽप्युद्वा बाहुलकोद्वेजनोद्गमनेषु च' इति विश्वः । उत्कलिका वीच यस्तासां सहस्रं तेन पर्या-
कुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तुं शक्यन्त इति दुस्तरा स्तै रेतादृ- शैर्नदी पूरैस्तटिनीप्लवै रेव
सह मन्मथस्य कंदर्पस्योन्माथा उन्मथ- नान्य वर्धन्तैधिषत । वर्षाजलानि वृष्टिपानीयानि तैर्विलुलितैरितस्ततः

पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छा
ममज्जाब्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तमसहे [^1]सहन्त इति धारारयासहास्तैः कन्द
कन्दलैरे[^2]
व सह
हृदयं चेतोऽभिद्यत भेदमापादितवान् । अम्भो- दवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया
ये विक- सन्ति ते धाराकदम्बास्तेषां कुड्मलैर्मुकुलैरेव सहोत्कण्टकिता सरोमाञ्चा तनुः शरीरमकम्पत
कम्पयुक्ता बभूव । अनवरतं निरन्तरं यज्जलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरि-
वर्ति रोम येषामेव॑भूतैः शिलीन्त्रैर्भूमिस्फोटैः सह नयनयुगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्त बभार ।
उत्प्राबल्येन यानि कुलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा
येषामेवंभूतैः शिलीन्ध्रैर्भूमिस्फोटैः सह नयन- युगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्त बभार । उत्प्राबल्येन यानि कुलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा येषामेवंभूतैः सरित्तटैस्त-
टिनीतीरैः : सह प्राणा असवोऽपतभ्रंशमापुः । परिमलप्रधानानि परिमलमयानि मालतीनां वल्लिविशेषाणां

मुकुलैः कुड्मलैरेव सह रणरणका उत्कण्ठा व्यजृम्भन्त विकास- मभजन्त । तथातिगुरुनि [^3]र्घातैरेव मनोरथा
 
4
 
टिप्प०-

 
[^
1]F. न सहन्ते इत्युचितम् ।
[^
2]F. रक्तवर्णैः कन्दल्याख्यलतायाः पुष्पै: 'विडम्ब्यमाना नवक

न्दलैस्ते' इति कालिदासः ।
[^
3]F. परस्परमाघ्नतोर्वातयोर्यो वेगो नीचैर्निष्पतति सशब्दः स निर्धात उच्यते ।
'कुरुकुलनिधनोत्पातनिर्घातवातः' इति वेणी० ।
 
पाठा० -

 
[^
]G. समुपप्लुतेन.
[^
]G. निःश्वसित .
[^
]G. आदावपूर्वम् .
[^
]G. उद्वेग .
[^
]G. अवर्धत .
[^
]G. वर्ष .
[^
]G. लुलितैः . .
[^
]G. प्राभि-
द्यत हृदयं कादम्बरीसमागमप्रत्याशाधारया सह रयात्कन्दलैरुद्भिद्यत नवाम्भोदवाताहतैर्थाधाराकादम्बकुकाड्मलैरेव .
[^
]G. भारा-
यासकन्दलैरेवामिभिहतहृदयम्, नवाम्भोदवाताहतैः कदम्ब कुड्मलैरेव सहोदकम्पोत्कण्ठिता.
[^
१०]G. जर्जरितैः पक्ष्मभिः.

[^
११]G. युगलं च, युगम्.
[^
१२]G. अपतन्त कामबाणा: अपतन्.
[^
१३]G. कुसुमैः, .
[^
१४]G. उज्जृम्भन्त.
[^
१५]G. रणरणकः, .
[^
१६]G. तथा-
तिगुरुभिर्घातैरेव; तथापि गुरुभिर्यातैरेव; तथा गुरुभिर्घनैरेव
 
.