2024-01-10 13:30:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५९६
 
कादम्बरी ।
 
[ कथायाम्-
,
 
निर्वर्तयामि । एवमतिबहलकुङ्कुमकुसुमधू [^१]पानुलेपना मोदो- द्दीपित हृदयजन्मनि वासभवने [^२]शयन-
वर्तिनो मम समीपमुपवि- श्य [^३]क्षणमपि कृतनर्मालापायां निर्गतायां मदलेखायां त्रपावनम्र-
- म्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयम्, शयनीयाद- ङ् मङ्काच्च हृदयम्, देवीं
कादम्बरीमारोपयामि । एव [^४]मुद्भट- नीवीप्रग्र न्थिदृढतरार्पि [^५]तपाणिद्वयायास्त्रपानिमीलितलो चने [^६]चुम्ब
न्नवञ्चितात्मा चिराद्भवामि । एवं सुरैरपि दुर्लभं तदधरा- मृतमा तृप्तेर्निपीय सुजीवितमात्मानं
करोमि । एवमतिकोमलतया- न्तर्विलीय विशन्त्या इँ[^७]इवाङ्ग गाढालिङ्गनसुखरसभरेण मकर- ध्व-
जानलदग्धशेषं निर्वापयामि शरीरम् । एवं परवत्यापि स्वेच्छाप्र- वृत्तयेव निष्प्रयत्नयाव्प्यभि-
युञ्जानयेवापसर्पन्त्यापि [^८]कृतात्मार्पण- येव संगोपित सर्वाड्यां [^९]ङ्ग्याप्युपदर्शितभावयेव देव्या काद-
म्बर्या सह न किमपि सर्वजलसुलभमपि योगैकगम्यम्, स्पर्श [^१०]वि- षयमपि हृदयग्राहि, मोहनमपि
प्रसाद नमिन्द्रियाणाम्, उद्दीपनमपि मदनहुतभुजो [^११]निर्वृतिकरम्, उपाहितसर्वाङ्ग स्वेदमध्या-
११
 
>
 
प्या-
 
[ टि ]--
णातिबहलानि निबिडानि कुङ्कुमानि केसराणि कुसुमानि पुष्पाणि, धूपास्तुरुष्काः, अनुलेपनानि विलेपनानि,

एतेषामामोदः परिमलस्तेनोद्दीपितः प्रगुणीकृतो हृदयजन्मा कामो यस्मिन्नेतादृशे वासभवने निवासगृहे शय.
नीयवर्तिनस्तल्पगतस्य मम समीपमभ्यर्णं क्षणमप्युपविश्यास्थाय कृतो नर्मालापो हास्यालापो ययैवंभूतायां
मदलेखायां निर्गतायां बहिर्गतायां सत्यां त्रपया लज्ज-
यावनम्रमवनतं मुर्खखं यस्याः सर्वभूतामनिच्छन्तीमवाञ्छ-
न्तीम् । किलेति सत्ये । बलाद्धठाद्दोर्भ्यायां बाहुभ्यामादाय गृहीत्वा शयनीयं शय्याम्, शयनीयादङ्कमुत्सङ्गभूम्,
अङ्काञ्च्च हृदयं स्तनान्तरं देवीं कादम्बरीमारोपयाम्युपरि स्थापयामि । एवमिति । उद्भटा या [^1]नीव्युच्चयस्तस्या
ग्रन्थिस्तस्यां दृढतरमतिनिबिडमर्पितं स्थापि- तं पाणिद्वयं करयुगलं यया सांसा तथा तस्यास्त्रपया लज्जया निमीलिते

मुद्रिते लोचने नेत्रे चुम्बंश्चुम्बनं कुर्वन् । चिराद्हुकालमवञ्चितात्मा कृतार्थीकृतात्मा भवामि । एवमिति । तदन-
न्तरं सुरैरपि देवैरपि दुर्लभं दुष्प्रापं तस्या अधरामृतं दन्तवस्त्रपीयूषमातृप्तेः पानेच्छानि-
वृत्तिपर्यन्तं निपीय पानं
कृत्वा सुष्ठु जीवितं प्राणितं यस्यैवंभूतमा- त्मानं करोमि सृजामि । एवमतिकोमलतयातिमृदुतयान्तर्मध्ये विलीय
द्रवीभूयाङ्गं शरीरं विशन्त्येव प्रवेशं कुर्वन्त्येव गाढं निबिडं यदालिङ्गनमुपगूहनं तस्य सुखं सौख्यं तस्य
रसस्तस्य भर आधिक्यं तेन मकरध्वज एवानलो वहिह्निस्तेन दग्धशेषं प्रज्वलनादुर्वरितं शरीरं देहं निर्वापयामि
शीतलीकरोमि । एवमिति पूर्वोक्तमिव परवत्यापि पराधीनयापि स्वेच्छा प्रवृत्तयेव यदृच्छासंचारिण्येव,
यत्नयापि कृति- रहितयाप्यभियुञ्जानयेवाभिनोदयन्त्येव, अपसर्पन्त्व्याप्यपसरणं कुर्वन्त्यापि कृतो विहित आत्म-
निष्प्र-
नोऽर्पणं ययैवंभूतयेव, संगोपितानि गुप्तानि सर्वाङ्गानि ययैवंभूतयाप्युत्प्राबल्येनोपदर्शितो भावोऽभिप्रा- यो ययैवं-
भूतयेव देव्या कादम्बर्या सह तत्किमप्यनिर्वचनीयं सर्व- जनानां समग्रनराणां सुलभमपि सुप्रापमपि योगेन
चित्तैकाग्र्यलक्ष- णेनैकं केवलं गम्यं ज्ञेयम् । 'एके मुख्यान्यकेवलाः' इति कोशः । स्पर्शस्य विषयमपि हृदयग्राहि
स्तनान्तरग्रहणशीलम्, मोहनमपि वैचित्त्यजनकमपि प्रसादनं प्रसन्नकृदिन्द्रियाणां करणानाम् उद्दीपनमप्य-
- नमप्यतिप्रकाशकमपि मदनहुतभुजः कामवहेह्नेर्निर्वृतिकरमुपशम- करम्, उपाहितः स्थापितः सर्वाङ्गेषु खे[^2]स्वेदो घर्मज
टिप्प० -
लं
 
[^
1]F. नीवी अधोवस्त्रबन्धनम् ।
[^
2]F. 'उपाहितसर्वाङ्गखेदमपि' उपाहितो जनितः सर्वेषामङ्गानां

खेदः श्रमो यस्मिन् तत्, इति पाठः ।
 
2
 
43
 
पाठा० •

 
[^
]G. भूपानुलेपन.
[^
]G. शयनीयवर्तिनो मम समीपम्; शयनवतीं मत्समीपे समुप- विश्य.
[^
]G. क्षणमिव.

[^
]G. उद्गाढ.
[^
]G. पाणिद्वयाम् .
[^
]G. अचुम्बितात्मा .
[^
]G. अङ्गमङ्गम्.
[^
]G. कृतोपसर्पणया.
[^
]G. उद्दर्शित.
[^
१०]G. विषम्,
.
[^
११]G. निवृत्ति.