2024-01-12 06:30:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५९२
 
कादम्बरी ।
 
[
 
कथायाम्-
लोकदुर्लभानि सर्षविषयोपभोगसुखानि । [^१]यौवनेच्छया पर्याप्तम - प्तमकार्य परिहरात् । कार्यानुष्ठा-
नाञ्च्चोपार्जितः पै[^२]परोऽपि लोकः । चेतसि मे त्वजन्मना [^३]च कृतार्थ एवास्मि । तदयमेव मे
मनोरथः, दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव में[^४]मे राज्यभारमारोप्य जन्मनिर्वाहलघुना
हृदयेन पूर्व [^५]राजर्षिगतं पम्न्थानमनुयास्या- मीति । अस्य च मेऽ [^६]तर्कितमेवायमग्रतः प्रतिरोधको
वैशम्पा- यनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क्व वैश- म्पायनः,
क्व चैवंविधमस्य स्वप्नेऽप्यसंभावनीयं समाचेष्टितम् ? तद्ग- तेनापि तथा कर्तव्यं वत्सेन, यथा न
चिरकालमेष मे मनोरथोऽन्त- र्हृदय एव विपरिवर्तते' इत्यभिधाय किंचिंचि [^७]दुत्तानितेन मुखे-

नै [^८]व संपीडित हृदयमिव ताम्बूनर्पयित्वा व्यसर्जयत् ।
 

 
चन्द्रापीडस्तु तथा पितुः संभावनया सुदूरमुन्नमितोऽध्यवनम्रतरप्यवनम्रतर मूर्तिरुपसृत्य पुनः प्रणा-

 
[ टि ]--
जीवनादपि यशोवल्लभत्वमित्यनेन सूचितम् । सुरलोके त्रिविष्टपे दुर्लभानि दुःप्रापाणि यानि सर्वविषयाणां रूप-
रसगन्ध- स्पर्शशब्दरूपाणामुपभोगः प्रतिवारमासेवनं तस्य सुखानि सौख्या- न्युपभुक्तान्यावादि [^1]तानि । 'यः सकृ
दु
द्भुज्यते भोग उपभोगो- ऽङ्गनादिकः' इति प्राञ्चः । अकार्यपरिहारादकृत्यत्यागाद्यौवनेच्छ्या तारुण्यस्पृहया पर्याप्तं
भृतम् । कार्यं दानादिरूपं तस्यानुष्टानादा- चरणात्परोऽपि लोक आगामिभवोऽप्युपार्जितः स्वायत्तीकृतः । सदाच
रणेनावश्यं देवायुर्बुद्धमित्यर्थः । त्वज्जन्मना च त्वदुत्प- [^2]त्त्या च कृतार्थः कृतकृत्य एवाहमस्मीति मे मम चेतसि
वर्तते । तत्तस्माद्धेतोरयमेव मे मम मनोरथोऽभिलाषो वर्तते । अयमेवेति क इत्यपेक्षायामाह - दारेति ।
दारपरिग्रहात्स्त्रीस्वीकारात्प्रतिष्टिठिते प्रतिष्ठां प्राप्ते त्वयि भवति सकलमेव समग्रमेव मे राज्यभारमाधि- पत्यधुरमा-
रोप्य न्यस्य अम्जन्मनो नृभव ?व निर्वाह आयुःक्षयं यावत्प- रिपालनं तेन लघुना [^3]तुच्छेन हृदयेन । केवलं जन्मपा-
लनप्रवृत्त- त्वेन तदितरसमग्राशाविमुक्तत्वेन च चेतसो लघुत्वमिति भावः । पूर्वे राजर्षयो गताचलिता यस्मिन्ने-
वंविधं पन्थानं मार्गमनुयास्याम्य- नुगच्छामि । इत्यस्य मे मम मनोरथस्यातर्कित मेवा चिन्तितमेवाग्रतः पुरः प्रतिरो-
धकः प्रतिबन्धकृद्वैशम्पायनस्य शुक्नाससुतस्य वृत्तान्त उदन्तः स्थितः । अहमिति मन्ये । अनेन मनोरथेन
न संपत्तव्यं न भवितव्यम् । अन्यथेत्युक्तवैपरीत्ये । केक्वेति महदन्तरे निपातः । वैशम्पायनो मनोरमाङ्गजः क ।
क्व । अस्य च वैशम्पायनस्य स्वप्नेऽपि निद्रादशायामप्यसंभावनीयमचिन्तनीयमेवंविधं समाचेष्टितं समा- चरितं क्व ।
तदिति हेत्वर्थे । गतेनापि चलितेनापि वत्सेन पुत्रेण भव- ता तथा कर्तव्यं तथा विधेयं यथैष पूर्वोक्तो मे मम
मनोरथोऽन्तर्हृ- दये हृदयमध्ये न विपरिवर्तते न विलीनो भवति । इत्यभिधायोक्त्वा किंचिदीषदुत्तानितेनोव-
कृतेन मुखेनैवाननेनैव सं [^4]पीडितं चर्चितं हृदयमिव स्वान्तमिव ताम्बूलं नागवल्लीदलमर्पयित्वा वितीर्य
व्यसर्जयत्प्राहिणोत् ।
 

 
तदनन्तरं चन्द्रापीडस्तु तथा पूर्वोक्तया पितुस्तारापीडस्य संभावन- या विचारणया सुदूरं यथा स्यात्तथोन्न-
मितोऽप्युच्चैर्भूतोऽप्यवनम्रतर- मूर्तिरतिशयेन नमिततनुरुपसृत्योपसरणं कृत्वा पुनः प्रणामेन नम- स्कारेणोन्नमि-
T -

 
[^
1]F. एतदारभ्य 'चेतसि ' इतिपर्यन्तो ग्रन्थष्टीकाकारेण भ्रष्टीकृतः । तस्मात् - 'उपभुक्तानि
च सुरलांलाोकेपि दुर्लभानि सर्वविषयोपभो-
गसुखानि यौवने । इच्छया पर्याप्तम् । अकार्यपरिहारात् कार्यानु
टा
-
ष्ठानाच्च
उपार्जित: पारम्परोपि लोकः, इति चेतसि मे ।" इति पाठः । अर्थः स्पष्टः । इच्छया पर्याप्तम्
इच्छापूर्वकं विलसितमित्यर्थः ।
[^
2]F. 'स्त्वज्जन्मना कृतार्थ एवास्मि' इति पृथग् वाक्यम् । 'चेतलिसि मे' इति
पूर्वसंबद्धम् ।
[^3]F.
तुच्छेनापि पूर्वराजर्षिपथानुगमनम् ? धन्योसि । जन्मनो निर्वाहः समुचितकार्यसंपाद
नं तेन लघुना माभारशून्येन ।
[^
4]F. 'संपिण्डितम्' पिण्डीभावेनाऽऽकुञ्चित मित्येव सम्यक् ।
 
पाठा० -

 
[^
]G. यौवनेनेच्छया.
[^
]G. पारम्परोऽपि लोकः; परलोकः, .
[^
]G. च तावत् .
[^
]G. इमम् .
[^
]G. सेवितम् .
[^
]G. अत-
किंत,
र्कित.
[^
]G. उन्नामिते मुखेनैव .
[^
]G. संपिण्डितम्.
[^
]G. अपसृत्य.