2024-01-14 11:03:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तत्र च 'देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा, प्रविश्य क्षोणीतलनिवेशि [^१]तशिरसा शयनवर्तिनो ननाम दूर- स्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य किंचिदुन्नमित- पूर्वकाय: शयनगत एवाहूय तं पिता चक्षुषा पिबन्निव, प्रेम्णा परि-
ष्वज्य [^२]गाढमिव सहसो [^३]द्गता [^४]विरलबाष्परयपर्या- कुलाक्षोऽन्तःक्षो [^५]भावेगक्षिप्ताक्षरमवादीत्-'वत्स, [^६]पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्त्रेनेहादेव । राज्यं हि नामैत [^७]त्पृथ्वीभारेणैवातिदुरुब्रद्वहम् मही-
भृत्संबाधतयै- वातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम्, चतु: [^८]समु- द्रव्याध्प्त्यैवाति-
महत्, महासाधनप्रसाध्यतयैवाति [^९]दुःसाध्यम्, अपर्यवसान कार्यतन्त्रजालेनैवातिगहनम्,
 
[ टि ]-- तत्र चेति । तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमा- न, गमनाय यात्रायै युषा चासौ राजा चेति
युवराजश्चन्द्रापीडो नम- स्करोति प्रणमति । इति द्वाररक्षिणा द्वारपालेमानावेदिते ज्ञापिते सति प्रविश्य प्रवे
शं कृत्वा । अन्तर्वासभवनमित्यर्थः । क्षोण्याः पृथिव्या- स्तल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमाङ्गं
तेन करणभूतेन शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दूरस्थित एव विप्रकृष्टगत एव ननाम प्रण-
तवान् । अथेति । अथानन्तरं तथा प्रणतं पूर्वोत्क्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिंदीषदुन्नमित ऊवीं-
र्ध्वीकृतः पूर्वकायः प्रथमशरीरभागो येन स शयनगत शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराजं पिता जनकंक- श्च-
क्षुषा नेत्रेण पिबन्निव । आदरेणावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्या-
लिङ्ग्य सहसा झटि- त्युद्गत उत्पन्नो योऽविरलो निबिडो बाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य
स तथा । अन्तश्चेतसि यः क्षोभस्त- स्यावेगस्त्वरिः (त्वरा ) तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथा- वादी दब्रवीत् ।
तदाह -- वस्त्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोषेष्वपराधेषु संभावितो गणित इत्येषा नागपि
किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या । विनयेति । विनयो
गुरूणामभ्यु [^1]त्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परीक्षितोऽसि परीक्षा-
विषयीकृतोऽसि । परीक्ष्य चेति । परीक्ष्यां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगम्यः
प्रापणीयो राज्य- भारस्त्वय्यारोपितः, न तनयस्नेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति ।
न पुत्रस्नेहादेवेति भावः । अथ राज्य- स्वरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति
निश्चये । एतद्राज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैवातिदुरुद्व- हं दुःखेनोद्वोढुं शक्यम् । तथा मही [^2]भृतां
राज्ञां संबाधतया संघट्टतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वकाक्रा या नीती राजस्थितिस्तस्याः प्रचारे-
णैव प्रसरणेनैव अतिदुःसंचारं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्या-
ध्
प्त्यैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महा- सैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यमतिदुःखेन साध-
यितुं शक्यम् । तथाऽपर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्ता समूहं तेनैवातिग-
हनमिति । 'निबिडं तन्त्रं स्वराष्ट्र- चिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्वंयस्तत्र प्रतिष्ठित तयैव
 
टिप्प० - [^1]F. विनयाधानं शिक्षादानं तत्प्रभृति तदारभ्य ।
[^
2]F. महीभृद्भिः पर्वतैः राजभिश् संबाधतया
संकुलतया ।
[^
3]F. उत्तुङ्गा ये वंशाः वेणवः कुलानि च तेषु प्रतिष्ठिततया, इत्युभयार्थ स्वारस्यम् ।
 
पाठा० - [^]G. निवेशित शिरा:
[^
]G. गाढमप्रौढ.
[^
]G. उद्भूत.
[^
]G. बाष्पपर्याकुल,
[^
]G. क्षोभ विक्षिप्त
[^
]G. अहं दोषेऽपि;
अनर्हदोषेषु.
[^
]G. पृथिवी.
[^
]G. समुद्रपर्यन्तभुवनव्याध्प्त्यैव
[^
]G. दुःसाधनम्.