2024-02-07 06:02:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य यात्रानुमतियाचनम् ] उत्तरभागः ।
 
५७९
 
ण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण [^१]लालनी-
यस्य पालनीयस्य शिशुजनस्योपर्यावेशो गरीयान्गृहीतः, सदनुचितमपत्य स्नेहस्याकोक्रोशगर्भमेव-
मुक्तम् । स्वप्ना- यमानानाममिपि यद्गुरूणां मुखेभ्यो निष्कामति शुभमशुभं वो[^२]वा शिशुषु तदवश्यं
फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथै-
बाको
वाक्रोशा: ज्ञापताम् । तद्वैशम्पा- यनमुद्दिश्य कोपा वेशादेवमतिपरुषमभिदधत्यायेंर्ये महती मे
चेतसः पीडा समुत्पन्ना । [^३]स्वयमारोपितेषु तरुषु याब[^४]यावदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्व-
पत्येषु । तदुत्सृज्यतामयममर्षवेगो वैश- म्पायनस्योपरि । विरूपकं तु तेन न किंचिदण्प्याचरितम् । सर्व-
तम् । सर्व
परित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेनं दोषपक्षे [^५]निक्षिपामः ।
 

 

 
[ टि ]
-
 
- किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि
सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरीरो यो विषयमार्गः कामपन्थास्तत्र पतितस्य स्रस्तस्य सर्वस्यैव समग्र-
स्तत्र पतितस्य स्रस्तस्य सर्व
स्यैव समग्रस्यैव, अर्थाज्जनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण
पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविध
स्य शिशुजनस्य वाबा- जनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष् आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्य
स्नेहस्य
प्रसूतिप्रेम्णोऽनुचितमयोग्यमाकोशोऽभि
षङ्गः स एव गर्नेभे मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं

सर्वथा न वाच्यमित्यांशयेनाह - स्वप्नायेति । स्वप्नायमानानामपि निद्रायमाणानामपि गुरूणां हिताहितप्रा-

प्तिपरिहारोपदेष्टृणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं

निश्चयेन फलति । तच्छन्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरव इति । हीति

निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति ।

यथैव येन प्रकारेणैव गुरुजनैर्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि चरतां 'वान्छितं वृणीष्वे ति

प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेर्वरो

मतः' इति कात्यः । तथैव तेन प्रकारेणैवाकोशास्तिरस्काराः शापतां 'तवानिष्टं भूयादिति क्रोधाविष्टतपस्विनां

वचः शाप' स्तस्य भावस्तत्ता तां प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य क्रुध आवेशाद-

भिनिवेशादेवार्ये परुषं कठिनमभिदधति कथयति सांत मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना

प्रादुर्भूता । तन्निदानमाविष्कुर्वना- स्वयमिति । स्वयमात्मना रोपितेषूत्तमेषु तरुषु वृक्षेषु यावत्स्नेह उत्प-

द्यते प्रादुर्भवति । अङ्गसंसवेषु शरीरसमुत्पशेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्तस्माद्धेतोर्वैशम्पाय-

नस्योपर्यंयं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोधसंभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकट

यन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् ।

सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह -- सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येत

दपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगुण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य
 

 
टिप्प० – 1 'एवम्' इत्थमित्युचितम् । 2 'तावत्' इत्येव वाश्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते,

न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव ' तावत्' इत्येव पाठः ।
 

 
पाठा० - १ लालनीयस्य; लालनीयपालनीयस्य २ वा तदवश्यम् ३ स्वारोपितेषु; स्वयं रोपितेषु. ४ तावत्.

५ निक्षिप्तः