2024-03-21 07:48:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तारापीडस्य शुकनासपरिबोधनम् ] उत्तरभागः ।
 
५७७
 
4
 

 
नैव सह स्थूलतामागचंते घीपद्यते धी: । । मध्येनैव सह कार्यमुपयाति श्रुतम् । ऊरुयुगलेनैव सहो-
[^१]पचीयतेऽविनयः । श्मश्रुभिरेव सहोज्जृ- म्भते मलिनताहेतुर्मोहः आकारेणैव सहाविर्भवन्ति
हृदयाद्विकाराः । तद्यथा धवलमपि सरागं [^२]सर्वथा दीर्घाभवदपि न दीर्घ पश्य- ति चक्षुः ।
अनुपहतेऽपि न प्रविशति गुरूपदेशः श्रोत्रे । स्त्रीरागि-
ण्यपि न विद्यान्तरं विन्दति हृदये ।
न स्थैर्यमस्थिरप्रकृतौ तरलता- याम् । परित्याज्येषु व्यसने [^३]ष्वासङ्गेषु विकाराणां च का[^४]का- रणं प्रायः
'
य: सरसता । सा च सर्वमेव जे[^५]जलप्रायं कुर्वाणा [^६]व- र्षातिवृद्ध्यैवोपजायते । अपि च दिवसो
दोषागमाय, दोषागमोऽना- लोकाय, अनालोकोऽसद्दर्शनार्थम्, असद्दर्शनमविवेकाय, अवि-
वे- कोऽसन्मार्गप्रवृत्तये, असन्मार्गप्रवृत्तं च मोहान्धं चेतो भ्राम्यदव- श्यमेव [^७]स्खलति ।
स्खलिते चेतसि तल्लमाग्ना पतत्येव लज्जा । त्रपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा
 

 
[ टि ]--
दोर्द्वयेनैव बाहुयुगलेनैव सह धीर्बुद्धिः स्थूलतां स्थविष्ठता- मापद्यते प्राप्नोति । मध्येनैव विलग्नेनैव कार्यं कृश-
तामुपयाति प्राप्नो- ति श्रुतं ज्ञानम् । ऊरुयुगलेनैव सक्थियुग्मेनैव सहाविनयो [^1]हृ- दयमुपचीयते पुष्टीभवति ।
श्मश्रुभिरेव कूर्चेचैरेव सह मलिनताहेतु- र्मोहो मौढ्यमुज्जृम्भते विकासं प्राप्नोति । आकारेण सहाकृत्या सह हृदया-
द्विकारा विकृतय आविर्भवन्ति प्रकटीभवन्ति । तदेव दर्श- यन्नाह - तद्यथेति । धवलमपि शुभ्रमपि चक्षु-
नेत्रं सरागमेव सर्वथा दीर्घाभवदपि न पश्यति दीर्घम् । दीर्घदर्शित्वं न भवतीत्यर्थः । अनु-
पहृतेऽप्य प्रतिहतेऽपि
श्रोत्रे श्रवणे गुरूपदेशो गुरूणां हिताहितोप- देष्टृणामुपदेशः सुकृताचरण निर्देशो न प्रविशति न प्रवेशं करोति ।
स्त्रीषु रागो विद्यते यस्यैवं भूतेऽपि हृदय एकस्या विद्यायाः सका- शा [^2]दन्या विद्या विद्यान्तरं न विन्दति न लभते ।
अस्थिर प्र[^3]प्र कृतौ चलस्वभावायां तरलतायां चञ्चलतायां सत्यां न स्थैर्यं न स्थिर- ता । परित्याज्येषु वर्जनीयेषु
व्यसनेषु सप्तसु, विकाराणां चानृतभा- षकत्वादिरूपाणां चासष्वासक्तिषु कारणं निदानं प्रायो बाहुल्येन सैर-
[^4]सरसता रसिकत्वं स्यात् । सा च सरसता सर्वमेव समग्रमेव जलप्रायं कुर्वाणा विदधाना वर्षातिवृद्ध्यैव । वर्षा
वर्षणम् । पक्षे वर्षाणां वत्सराणामतिवृद्ध्यैवोपजायत उत्पद्यते । अपि चेति । अपि च प्रकारान्तरेण । दिवसा
दोषाग [^5]माय दोषागमश्चानालोका- यांनिरीक्षणायाप्रकाशाय च स्यात् । अनालोकश्वाचा सद्दर्शनार्थमस- म्यग्ज्ञानार्थं च
स्यात् । असद्दर्शनं चाविवेकायापृथगात्मने भवति । अविवेकश्चासन्मार्गप्रवृत्तयेऽसत्पथप्रवृत्तये स्यात् । अस
न्मार्गप्रवृत्तं च भ्राम्यदितस्ततः परिभ्रमन्मोहेनान्धं चेतोऽवश्यमेव स्खलति निप- तति । स्खलिते च स्खलनां
प्राप्ते चेतसि चित्ते सति तलग्ना चेतःसं- बद्धा लज्जा त्रपा पतत्येव यात्येव । त्रपैव लज्जैवावरणमाच्छादनं तेन
 

 
transactio
 
टिप्प० -

 
[^
1]F. 'अविनयः' इति यदा पाठः, तदाऽस्य "वाधार्ष्ट्यम्' इत्यर्थ: स्यात् ।
स्यात् ।
[^
2]F. धिगज्ञानम् । एका
विद्या यद्यायाता तर्हि का न्यूनता ? स्त्रीरागिण्यपि हृदये साधारणस्त्री एवं अन्तरम् अवकाशं लभते,

विद्यारूपा स्त्री न लभते इत्यर्थः ।
[^
3]F. अस्थिरस्य जनस्य प्रकृति ( स्वभाव ) भूतायां चञ्चलतायां स्थैर्य न
भवतीत्यर्थः ।
[^
4]F. सरसता रसिकता सजलता च । सा च सरसता सजलता सर्वं जलप्रायं कुर्वाणा वर्षा-
णाम् (वृष्टीनाम्) अतिप्रवृद्धता जायते । एवं सरसता अर्थात् रसिकता सर्वं जडप्रायं कुर्वाणा वर्षाणाम्

( उपभोगकालभूतानां वत्सराणाम् ) अतिप्रवृद्ध्या भवतीत्यर्थः ।
[^
5]F. टीकाकारेण श्लेषश्चूर्णित एव ।
दिवसो दोषाया ( रात्रे: ) आगमाय, तथा रसिकंमन्यानां दिवसो दोषाणाम् आगमाय । दोषाणां
दोषायाश्च आगम: अनालोकाय अज्ञानाय अदर्शनाय च । अनालोकः अदर्शनम् अज्ञानं च, असदर्शना-
र्थम् । असतां मन्दानां दुश्चरितानामिति यावत् दर्शनार्थम् असत्यदर्शनार्थं च । अविवेकः आत्मानात्म-
विवेकः कार्येषु विवेकाभावश्च । एवमग्रेऽनुसंधेयम् ।
 
OCASAME
 
पाठा०

 
[^१]G
. -१ अपचीयते विनयः, अपचीयते हृदयम्, उपचीयते हृदय- मविनयः.

[^२]G. सर्वदा.
[^३]G. आसङ्गः.
[^
]G. कारणानाम् .
[^
]G. जनं वशप्रायम् .
[^
]G. वर्षति वृद्ध्या.
[^
]G. स्खलिते च.

७३ का०
 
3 सर्वदा.
 
३ आसङ्गः०