2024-03-22 06:31:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्योज्जयिनीयात्रा ]
 
उत्तरभागः ।
 
राजेति शुश्राव । श्रुत्वा च '[^१]निर्वर्त्य तं[^२]तत्रैव जगाम । गच्छंश्च समीपवर्ती ' हा वत्स वैश-
म्पायन, अद्यापि मदङ्कलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्रभीषणे
निर्मानुषे तस्मि- न्शून्यारण्ये स्थितः । [^३]केनै तत्रापि सर्वसत्त्वव्याघातकारिणी शरीररक्षा कृता ।
[^४]केन वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपा- दिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् ।
कस्त्वयि बुभु- क्षिते तृषिते सुषुप्सति वा दुःखितो ममोत्सङ्गमुत्सृज्य । समानसुख- दुःखा वधूरपि न पुत्रक, त्वयोपात्ता । आगतमात्रस्यैव ते पितर [^५]मनुज्ञाप्यात्यर्थ वधूमुखमालोकयिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि [^६]दर्शनं
[^७]दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितं नयस्व [^८]त त्रैव मामपि पितरं विज्ञप्य । स्वामपश्यन्ती न जीवामि। तात, त्वयाहं शैशवेऽपि नावमानिता, कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता। आ जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् तस्य ते कुतोयमेवं-
 
[ टि ]-- सभवनं विलासवत्या सह राजा तारापीडो गत इति शुश्रा- वाकर्णयामास । श्रुत्वाकर्ण्य च [^1]निर्वृत्य तत्रैवार्यशुकनासभवन एव जगाम गतवान् । गच्छन्व्रजंश्च समीपवर्ती निकटस्थो विलास- वत्या देव्या स्वयं संस्थाप्यमानां निवार्यमाणामपि मनोरमामेतान्य- न्यानि च वचनानि विप्रलपन्तीं ब्रुवन्तीमश्रौषीदिति दूरेणान्वयः।
इतिद्योत्यमाह - हा वत्सेति । हा इति खेदे । हे वत्स वैशम्पायन, अद्यापि सांप्रतमपि मदङ्के क्रोडे लालनं तत्रोचितो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहस्रं लक्षं तेन भीषणे भैरवे निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्ते शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि सर्व- सत्त्वानां समग्रप्राणिनां व्याघातं प्रतिबन्धं करोतीत्येवंशीला शरीर- रक्षा कृता विहिता । केन विषमस्य भावो वैषम्यं तस्य प्रति [^1]प- न्थिनी शत्रुभूता शरीरस्थितिः संपादिता निष्पादिता । केन निद्रायाः सुखं सौख्यं ददातीत्येवंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् । त्वयि वैशम्पायने
बुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति वा
वा स्वापं कर्तुमिच्छति वा । मम मनोरमाया उत्सङ्गमङ्कमुत्सृ- [^3]ज्य त्यक्त्वा को
दुःखितो ममोत्सङ्गमुत्सृज्य । समानदुःखवान् । समाने सदृशे सुखदुःखा
खे यस्या एवंविधा वधूरपि, हे पुत्रक हे सूनो, त्वयोया नोपात्ता नाङ्गीकृता । आगतमात्रस्यैव समागतमात्रस्यैव ते पितरमैतव पितरं शुकनासमनुज्ञाप्यात्यर्थ- प्यानुज्ञां गृहीत्वात्यर्थं भृशं वधूमुखं पत्नीवदनमालोक-
यिष्यामीति यन्मया चिन्तितं विचारितं केवलं तन्मे मम मन्दपुण्यायाः स्वल्पसु- कृताया न संपन्नं न जातम् । अपरं तवापि च भवतोऽपि दर्शनमव- लोकनं
दुर्लभं दुष्प्रापं भूतं जातम् । यदि वत्स, यत्र तेऽवस्थातुमव- स्थानं कर्तुमभिरुचितं नयस्व तत्रैव मामपिरुचिविषयीभूतम्, तर्हि पितरं जनकं विज्ञध्य ।
स्
प्य विज्ञप्तिं कृत्वा तत्रैव सरस्तीर एव मामपि मनोरमां नयस्व प्रापय । अन्यथा त्वामपश्यन्त्यनवलोकयन्ती न जीवामि। तात न प्राणिमि । 'तातः पितरि पुत्रेऽपि' इत्युक्तत्वात् हे तात पुत्र, त्वया भवताहं मनोरमा शैशवेऽपि शिशुत्वेऽपि नावमानिता, कुतस्तवेय नावगणिता । तव भवत इय- मेकपद एवेशी
व सहसैव कुतो निष्ठुरता कठिनता जाता। आ प्रादुर्भूता । यस्य भवतः कुपितं कोपं प्राप्तमाननं मुख [^4]मा जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् तस्य ते कुतोयमेवंजन्म-

 
[^1]F
.9
 

 
'निवृत्त्य' राजभवनं विलासवत्या सह नात्पराजा तारापीडो गतवृत्यति शुश्रावाकर्णयामास । श्रुत्वाकर्ण्य च दिन व्यावृत्य तत्रै-
वार्यशुकनासभवन एव जगाम गतवान् । गच्छन्द्रजंश्च समीपवर्ती निकटस्थो विलासवत्या देव्या स्वयं सस्था-
प्यमानां निवार्यमाणामपि मनोरमामेतान्यन्यानि च वचनानि विप्रलपन्तीं ब्रुवन्तीमश्रौषीदिति दूरेणान्वयः ।
इतियोत्यमाह - हा वत्सेति । हा इति खेदे । हे वत्स वैशम्
त्येव पायन, अद्यापि सांप्रतमपि मदकोडे लालनं
तत्रोचितो
ठो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहस्रं लक्षं तेन भीषणे भैरवे
निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्ते शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि
सर्वसत्त्वानां समग्रप्राणिनां व्याघातं प्रतिबन्धं करोतीत्येवंशीला शरीररक्षा कृता विहिता । केन विषमस्य भावो
यः ।
[^2]F.
वैषम्यं तस्य प्रतिपन्थिनी शत्रुभूताअर्थात् अस्वास्थ्यविघातिनी ते शरीरस्थितिः कृता ।
[^3]F. न सम्यक्
संपादिता निष्पादिता । केन निद्रायाः सुखं सौख्यं ददातीये-
वंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् ।
बन्धः । 'त्वयि वैशम्पायने बुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति
वा वापं कर्तुमिच्छति वा । मम मनोरमाया उत्सङ्गमङ्कमुत्सृज्यै त्यक्त्वा को दुःखितो दुःखवान् । समाने सदृशे
सुखदुःखे यस्या एवंविधा वधूरपि, हे पुत्रक हे सूनो, त्वया नोपात्ता नाङ्गीकृता । आगतमात्रस्यैव समागतमात्र-
स्यैव ते तव पितरं शुकनासमनुज्ञाप्यानुज्ञां गृहीत्वात्यर्थं भृशं वधूमुखं पत्नीवदनमालोकयिष्यामीति यन्मया
चिन्तितं विचारितं केवलं तन्मे मम मन्दपुण्यायाः स्वल्पसुकृताया न संपन्नं न जातम् । अपरं तवापि च भवतोऽपि
दर्शनमवलोकनं दुर्लभं दुष्प्रापं भूतं जातम् । यदि वत्स, यत्र तेऽवस्थातुमवस्थानं कर्तुमभिरुचितं रुचिविषयी-
भूतम्, तर्हि पितरं जनकं विज्ञप्य विज्ञप्तिं कृत्वा तत्रैव सरस्तीर एव मामपि मनोरमां नयस्व प्रापय । अन्यथा
त्वामपश्यन्त्यनवलोकयन्ती न जीवामि न प्राणिमि । 'तातः पितरि पुत्रेऽपि' इत्युक्तत्वात् हे तात पुत्र,
त्वया भवताहं मनोरमा शैशवेऽपि शिशुत्वेऽपि नावमानिता नावगणिता । तव भवत इयमेकपद एव सहसैव
कुतो निष्ठुरता कठिनता जाता प्रादुर्भूता । यस्य भवतः कुपितं कोपं प्राप्तमाननं मुखमा जन्मनः प्रभृति जन्म-
टिप्प० -- 1 'निवृत्त्य' राजभवनात्परावृत्य इत्येव पाठो योग्यः । 2 वैषम्यस्य प्रतिपन्थिनी अर्थात्
• अस्वास्थ्य विघातिनी ते शरीरस्थितिः कृता । 3 न सम्यक् संबन्धः । 'त्वयि बुभुक्षिते तृषिते सुषुप्सति
बा

वा
को दुःखितः ? ममोत्सङ्गमृत्सृज्य (गतेन) समानसुखदुःखा वधूरपि त्वया नोपात्ता' इत्यन्वय उचितः ।

[^
4]F. 'आ' इत्यधिकम् । 'जन्मनः प्रभृति' इत्येव पाठः ।
 
पाठा० -

 
[^
]G. निर्वर्त्य; निःसृत्य; निवृत्त्य.
[^
]G. तत्रैव च .
[^
]G. केन तेन ते तत्रापि.
[^
]G. केन वा .
[^
]G. अभ्यर्थ्य.

[^
]G. वदनदर्शनम् .
[^
]G. दुर्लभीभूतम्.
[^
]G. मामपि तत्रैव
 
.
७२ का०