2024-03-22 06:54:40 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५६८
 
कादम्बरी ।
 
[ कथायाम्-
अथ दूरत एव [^१]प्रेसृतिद्वन्द्वसंस्थितैश्च पुश्ञ्ज्यमानैश्च [^२]पुञ्जितै- श्चाबद्धम [^३]ण्डलेश्वोचोपविष्टैः वै[^४]वलि-
तैश्च दत्तकतिपयशुशून्यपदैश्च निर्वर्त्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाघो
धोमुखैश्चो द्वाद्बाष्पदृष्टिभिश्च विवर्ण-
दीनवदनैश्च महाकष्टशब्दमुखरैश्च [^५]दुःखाधिक्याहित मौनैश्च मुनिभिरपि मुमुक्षुभिरपि त्रीत-
[^६]वीतरागैरपि [^७]नि: रै स्पृहैरप्युदा- सीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुद्भिरिव स्निग्धबन्धु-

भिरिव च नगरी निर्गतैरार्त्यापृच्छ्यमानं कथ्यमानं च [^८]विचार्य- माणं चानुभाव्यमानं चे[^९]च वैश-
म्पायनवृत्तान्तमेव समन्ताच्छुश्राव । शृण्वंश्च चकार चेतसि
- 'बाह्यस्य तावज्जनस्येयमीदृशी
समवस्था किं पुनर्ये [^१०]नासावङ्केन लालितः संवर्धितो [^११]वा बालचाट- वोऽस्यानुभूताः । तदतिकष्टं
मे वैशम्पायनेन विना तातस्य शुकना-
सस्याम्बाया मनोरमाया वा दर्शनम्' इत्येवं चिन्त-
[^१२]यन्नासानि- हितोद्वाबाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् ।
 
-
 

 
अवतीर्य च स राजकुलद्वारि प्रविशन्नेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो
 

 
[ टि ]--
अथेति । उज्जयिनीगमनानन्तरं दूरत एव दविष्टादेव [^1]प्रसृतः पाणिः प्रकृतिस्तस्य द्वन्द्वेन संस्थि
तैरूर्ध्वदमैर्नियो- जिताञ्जलिभिरित्यर्थः । पुञ्ज्यमानैः संधी क्रियमाणैश्च पुञ्जितैः संघीधी- कृतैश्चाबद्धं कृतं मण्डलं यैरेवंविधै-
श्चोपविष्टैर्निषण्णैश्च वलितैर्गतैश्च दत्तानि कतिपयानि किर्यायन्ति शून्यपदानि यैरेवंभूतैश्च निर्वर्त्यमा[^2]मा नैः पश्चादा-
गच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरूर्ध्वाननैश्च, अधोमुखैनींर्नीचैर्मुखैश्च, उदूर्ध्वं बाप्ष्पो यास्खेवेवंविधा दृष्टयो
येषामेवं- विधैश्च, विवर्णानि विच्छायानि दीनानि करुणानि वदनानि मुखानि येषामेतादृशैश्च, महान्तो ये कष्टश-
ब्दा हाहाप्रभृतयस्तै मुखरैर्वाचालेश्व लैश्च, दुःखाधिक्येनाहितं विहितं मौनं यैरेवंविधैश्च मुनिभिरपि मुमुक्षु- भिरपि वाचं-
यमैरपि वीतरागै रागरहितैराप्तैरपि निःस्पृहैर्निरीहैरपि, उदासीनैर्मध्यस्थैरपि, दुर्जनैः खलैरपि, स्नेहपरवशैः
प्रीतिपराधीनैः, पितृभिरिव जनकैरिव, सुहृद्भिरिव मित्रैरिव, स्निग्धबन्धुभिरिव हित- कृद्भ्रातृभिरिव च नगर्या
उज्जयिन्या निर्गतैर्बहिरागतैः पूर्वोक्तजनै- रार्त्या पीडया पृच्छ्यमानं पृच्छाविषयी क्रियमाणं कथ्यमानमुच्यमानं च
विचार्यमाणं च विचार
विषयीक्रियमाणं कथ्यमानमुच्यमानं च विचार्यमाणं च विचारविषयीक्रियमाणं चानुभाव्यमानं भावना- विषयीक्रियमाणं च वैशंपायनस्य वृत्तान्तमुदन्तमेव
समन्तात्सर्वत्र शुश्रावाकर्णयामास । शृण्वंश्चेति चे सि चित्ते चकार । बाह्यस्य बहिःस्थस्य तावज्जनस्य लोकस्ये-
दृशी समवस्था दशा येनासौ वैशम्पायनोऽङ्केन क्रोडेन लालितः पालितः संवर्धितो वृद्धिं प्रापितः । अस्य वैश-
म्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रिय- प्रायम्' इति हैमः । अनुभूता अनुभवविषयीकृतास्तेषां
किं पुन- र्भण्यते । तत्तस्माद्धेतो मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनम-
वलोकनमतिकष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्वाष्पा
दृष्टि॒िटिर्येन । अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोज्जयिनीं विशालां विवेश प्रविष्टवान् ।
 

 
अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलद्वारि नृपकुल- प्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकना-
>
 
टिप्प० –

 
[^
1]F. भ्रमोयं टीकाकृतः । 'दूरत एव प्रभृति द्वन्द्व स्थितैश्च' पुञ्जितैश्च इत्यादिः पाठः । वैश-
म्पायनवृत्तान्तचर्चायै लोकानां नानाविधाऽवस्थितिः । दूरंत एव प्रभृति दूरादेव धारभ्य केचिद् द्वन्द्व स्थित !
ता द्वाभ्यां मिलित्वा स्थिताः, केचित् पुञ्जिताः, इत्याद्याशयः ।
[^
2]F. अशुद्धमिदम् । 'निवर्तमानैः, आगत्य परा
वर्तमानैः, सहसा अनिष्टवार्ताश्रवणशङ्कयेत्यर्थः ।
 
.
 

 
पाठा०—

 
[^
]G. प्रभृतिद्वन्द्वस्थितैः .
[^
]G. पुञ्जितैश्च, पुञ्ज्यमानैश्च.
[^
]G. मण्डलैश्चोर्ध्र्वैश्च .
[^
]G. चलितैश्च वलितैश्च .
[^
]G. अधिक
.
[^
]G. निःसङ्गैरपि, .
[^
]G. निस्पृहैः.
[^
]G. चाकर्ण्यमानं च .
[^
]G. चानुवर्ण्यमानं च.
[^
१०]G. यैः . .
[^
११]G. बाल.
[^
१२]G. नासाग्र.