कादम्बरी /6
This page has not been fully proofread.
विनन्दतु नीलसरोरुहचाद पदद्वयंमुक्तिविकासनकार ।
यतः किल कीलितकुण्डलिघाम व्यभादिव मञ्जुलमौक्तिकदाम ॥ १ ॥
उपोद्धातः
'गद्यं कवीनां निकषं वदन्ति ।'
कबेः काव्यकौशलं गयेनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पचं ह्येकचरणस्यापि सौन्दर्येण
संवहत्येव कामप्यभिख्याम् । किन्तु गधं सर्वतः सौन्दर्य विना निजरचयितुः प्रददाति पाण्डित्यपरिचय-
मनायासादेव । किञ्च पये छन्दोबन्धानुरोधेन न स्वच्छन्दमभिरुचित शब्दशय्या यथावन्निर्वाहयितुं सुशका ।
किन्तु गधे नाऽयं प्रतिबन्धः । अन यथास्थल विनिवेशितैमौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर इव
निजभावोद्गार: सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारिद्यं न पुरः
प्रतिबन्धकं भवति । पये छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्य-
मानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पक्रियते कविरयम् । गद्ये तु हृदयोत्थितं कल्प-
नोदूगारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् ।
पथे हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुत्पादयति माधुर्य मानसे,
येन हि मनागभावशैथिल्येऽपि श्लोकः लोकमुपयाति । गद्य तु पुनरनाविष्कृतभावमाधुर्यपुर एव पशु-
नयति कार्पण्यं कवेः । पदान्तानुप्रास ('तुक' 'काफिया') सापेक्षे छन्दसि तु निबंद्धार्थनिर्वाहो मन्ये न
यस्य कस्यचिस्कवेः कार्यम् । तत्र ह्यनुप्रासपरवशो बलादेव स्वाभिप्रेतमर्थ विरूपयति, अप्रचलितशब्दन-
न्धेन लान्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूपकरणं कविसंप्रदायेनाऽप्यनुमतमेत-
स्मिन् । एवंबिधे छन्दसि विवशतया विरूद्वेपि वैगुण्ये समालोचकपुंगवस्थापि मनो मनाङ् मार्दवमुपया.
त्यव । भवति च कश्चिदर्पदेशः कवेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गथे किञ्चिदप्यवचे संघटिते
निर्वचनमभ्युपगन्तव्या भवति स्त्रीयैव स्थूलता । पाशक क्रीडायां पराजितः प्रमादमात्मीयं पाशकानामुपरि
निपातयितुमासादयत्यवसरम् । परं बुद्धिबल (शतरञ्ज) क्रीडायां विजितस्य क्रः स्यादपदेशोऽन्यः ? अत
एव गयगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गद्ये हि स्वच्छदर्पण हवाऽविकलं
प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्ध कविगोठ्याम्- 'गद्यं कवीनां निकर्षं
बदन्ति' इति ।
0
भारतीय कवीनां सर्वविदितेऽपि सामर्थ्य, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमी-
क्ष्यतेऽस्माभिः । प्रसिद्ध्यनुसारम् - भगवतो वाल्मीकेर्यथैव सेयं छन्दोबन्धरीतिर्लोकेऽस्मिन् प्रसृता, तथै-
वास्या माधुर्यप्रभावस्था कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप बराकः । पद्य-
बन्धश्नावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाट्यम्, गीतम् वादिनम्, काव्यम्, कोषः,
आयुर्वेदः, इतिहासः, पुराणम्, धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं
बहुना - एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्ध मेवाऽत्राविरभूत् । पद्यकविताया
मादकता भारतमात्रय वातावरणे तथा दृढतथा व्याप्ताऽभूद् यथा व्यतीत्रेऽपि बहुतिथे समये मदोऽसौ
१ उक्तीनां विकासने कारु ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् । २ सर्पाणां तेजः । ३ छन्दोऽप्येत
नामकम् । ४ प्रशंसाम् । कोकोयं प्रशस्यो भवतीत्यर्थः । ५ ' इलयोर्डलयोश्चैव शषयोर्बवयोस्तथा' इत्यादि । 'अपि माणं
मषं कुर्याच्छन्दोभङ्गं न कारयेम्' इत्यादिः किंवदन्ती च । ६ 'बहाना' ।
यतः किल कीलितकुण्डलिघाम व्यभादिव मञ्जुलमौक्तिकदाम ॥ १ ॥
उपोद्धातः
'गद्यं कवीनां निकषं वदन्ति ।'
कबेः काव्यकौशलं गयेनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पचं ह्येकचरणस्यापि सौन्दर्येण
संवहत्येव कामप्यभिख्याम् । किन्तु गधं सर्वतः सौन्दर्य विना निजरचयितुः प्रददाति पाण्डित्यपरिचय-
मनायासादेव । किञ्च पये छन्दोबन्धानुरोधेन न स्वच्छन्दमभिरुचित शब्दशय्या यथावन्निर्वाहयितुं सुशका ।
किन्तु गधे नाऽयं प्रतिबन्धः । अन यथास्थल विनिवेशितैमौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर इव
निजभावोद्गार: सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारिद्यं न पुरः
प्रतिबन्धकं भवति । पये छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्य-
मानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पक्रियते कविरयम् । गद्ये तु हृदयोत्थितं कल्प-
नोदूगारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् ।
पथे हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुत्पादयति माधुर्य मानसे,
येन हि मनागभावशैथिल्येऽपि श्लोकः लोकमुपयाति । गद्य तु पुनरनाविष्कृतभावमाधुर्यपुर एव पशु-
नयति कार्पण्यं कवेः । पदान्तानुप्रास ('तुक' 'काफिया') सापेक्षे छन्दसि तु निबंद्धार्थनिर्वाहो मन्ये न
यस्य कस्यचिस्कवेः कार्यम् । तत्र ह्यनुप्रासपरवशो बलादेव स्वाभिप्रेतमर्थ विरूपयति, अप्रचलितशब्दन-
न्धेन लान्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूपकरणं कविसंप्रदायेनाऽप्यनुमतमेत-
स्मिन् । एवंबिधे छन्दसि विवशतया विरूद्वेपि वैगुण्ये समालोचकपुंगवस्थापि मनो मनाङ् मार्दवमुपया.
त्यव । भवति च कश्चिदर्पदेशः कवेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गथे किञ्चिदप्यवचे संघटिते
निर्वचनमभ्युपगन्तव्या भवति स्त्रीयैव स्थूलता । पाशक क्रीडायां पराजितः प्रमादमात्मीयं पाशकानामुपरि
निपातयितुमासादयत्यवसरम् । परं बुद्धिबल (शतरञ्ज) क्रीडायां विजितस्य क्रः स्यादपदेशोऽन्यः ? अत
एव गयगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गद्ये हि स्वच्छदर्पण हवाऽविकलं
प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्ध कविगोठ्याम्- 'गद्यं कवीनां निकर्षं
बदन्ति' इति ।
0
भारतीय कवीनां सर्वविदितेऽपि सामर्थ्य, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमी-
क्ष्यतेऽस्माभिः । प्रसिद्ध्यनुसारम् - भगवतो वाल्मीकेर्यथैव सेयं छन्दोबन्धरीतिर्लोकेऽस्मिन् प्रसृता, तथै-
वास्या माधुर्यप्रभावस्था कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप बराकः । पद्य-
बन्धश्नावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाट्यम्, गीतम् वादिनम्, काव्यम्, कोषः,
आयुर्वेदः, इतिहासः, पुराणम्, धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं
बहुना - एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्ध मेवाऽत्राविरभूत् । पद्यकविताया
मादकता भारतमात्रय वातावरणे तथा दृढतथा व्याप्ताऽभूद् यथा व्यतीत्रेऽपि बहुतिथे समये मदोऽसौ
१ उक्तीनां विकासने कारु ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् । २ सर्पाणां तेजः । ३ छन्दोऽप्येत
नामकम् । ४ प्रशंसाम् । कोकोयं प्रशस्यो भवतीत्यर्थः । ५ ' इलयोर्डलयोश्चैव शषयोर्बवयोस्तथा' इत्यादि । 'अपि माणं
मषं कुर्याच्छन्दोभङ्गं न कारयेम्' इत्यादिः किंवदन्ती च । ६ 'बहाना' ।