2024-04-01 11:42:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५६६
 
कादम्बरी ।
 
[ कथायाम्-
चिकुरहस्ताभिरुपगृहीतसुरभिकोमलजलार्दका भिरनाश्यानचन्द- नाङ्गरागहारिणीभिर्हारवलय-
मात्राभरणाभिरवतंसितबालशैवलप्रवा-लाभिर्मृणालतालवृन्तकर्पूरपटवासहरिचन्दन चन्द्रका-
न्तमणिदर्पणा- द्यपकरणपाणिभिर्बही ह्वीभिर्वाराङ्गनाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य,
निदानमिव शीतकालस्य, निवे [^१]शमिव वारि- वाहानाम्, तिरस्कारमिव रै[^२]रविकिरणानाम्, हृदय-
मिव सरसः, सहायमिव [^३]हिमँगिरेः, स्वरूपमिव जडिम्नः, आवासमिव विभावरीणाम्,
प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् ।
 

 
तत्र चातिरभ्यतया क्षुभितमकरध्वजोत्कलिकासहस्रविषमं जला- सारशिशिरतया संधु-
क्षि [^४]तसुहृद्वि [^५]योगानलं महासमुद्र- मिव गम्भीरं तं दिवस मेकाकी [^६]कथंकथमपि स्वधैर्ययानपा- त्रेणा-
लङ्घयत् । लोहितायमानातपे च सायाहेह्ने निर्गत्य बहुलगोम- योपलेपहरिते मन्दमन्दमारुता-
2
 
4
 

 
[ टि ]--
रहस्तः केशकलापो यासां ताभिः । आर्द्रत्वसाम्यादुत्प्रेक्षते- जलदेवताभिरिव जलाधिष्ठात्रीभिरिव । उ-
पेति । उपगृहीता; स्वीकृ- त सुरभयः कोमला मृदवो जलार्द्रका [^1]क्लिन्नेवासांसि याभि- स्तास्ताभिः । 'जलार्द्रा
क्लिन्नवाससि' इत्यभिधानचिन्तामणिःअनेति । अनाश्यानोऽशुष्को यश्चन्दनाङ्गरागश्चन्दनविलेपनं तेन

हारिणीभी रुचिराभिः । हारेति । हारश्च वलये चेति द्वन्द्वः । केवले हारवलये हारवलयमात्रमाभरणम
लंकारो । यासां ताभिः ॥ अवेति । अवतंसिताःःताः शेखरीकृता । बाला नव्या: शैवलप्रवाला: शैवलकि- सलयानि
याभिःः
याभिः। मृणालेति ॥ मृणालानि बिसानि, तालवृत्तानि व्य- जनानि, कर्पूरो हिमवालुका, पटवासः पिष्टातः,
हरिचन्दनं चन्दनम् चन्द्रकादत न्तमणयश्चन्द्रमणयः दर्पणे मुकुरार:, एत आदौ येषामेतादृश- मुपकरणमुपस्करः
पाणौ हस्ते यासांताभिः ॥ परीति ॥ घिनिदाघ- समयस्योष्णकालस्य परिभवस्थानमिव पराभव स्थलमिव । शीत-

कालस्य शिशिरस मास्समस्य निदानमिका कारणसिंवत्रमिव ॥ वारिवाहानां मेघानां निवेशमिया वाश्रममिव । रविकराणां
सूर्यकिरणानां तिरस्कार मिका-
रमिव
न्यक्कारमि । हृदयमिति ॥ सरसस्तातटाकस्य हृदयमिव मध्यमिव । सहायमित्र
सखारासियमिव हिमगि रेस्तु हिनाचलसास्यक्व- चित् 'सहोदर मिव'' इति पाठः ॥ तन्त्र भ्रातरमिवेत्यर्थः । जडिम्नो

ड़तायाः स्वरूपमि स्वलक्षण मिव । विभावरीणां रज्जीजनीनामावास मिक- समिव गृह्णमिव । दिवसस्य वासरस्य प्रत्याघा
तमिवः
तमिव प्रहारमित्र जलमण्डपम या यासी दिसात्यन्वयस्तु प्रारोगेवोक्तः ॥
 
"
 
P
 
ता

 
त्र चेति ॥ तस्मिन्स्थलेऽतिरस्म्यतयाति मनोहरत यैकाक्य सहायरतास्तं दिवसं कथंकथमपि महता कष्टेन स्वकी
यं यद्धैर्यं तदेयें तदेव यानपानंत्रं वाहनं तेनालयलद्वङ्घयदुल्लङ्घितवान् । दिवसं विशेषयन्नाह-- क्षुभितेति । क्षुभितं क्षुब्धं
यत्
यन्मकरध्वजस् कंदर्पस्योत्कलिका सहसमुत्कण्ठा- सहस्रं तेन विषमं विकट जलस्याम्भस आसारो वेगवद्दृष्टिस्तेन

शिशिरतया शीतलतया संधुक्षितः प्रकटीकर्तुमारब्ध, सुहृद्वियो- [^2]गालो मित्रविरहान लो येन स तम् । महास-
मुद्रमिव महा- जलधिमिव गम्भीरं गभीरम् । विरहाकुलित चेतस्कत्वाद प्राप्त प्रा- न्तमित्यर्थः । लोहितायमानो रक्ता-
यमान आतप आलोको यस्मिन्ने- तादृशे च सायाह्ने संध्यायां निर्गत्य गृहाद्बहिरागत्य बहुलं दृढं यद्गोमयं छगणं
तेनोपलेप उपलिम्पनं तेन हरिते नीले नीलवर्णे, मन्दं मन्दं यथा स्यात्तथा मारुतेन वायुनाहतस्ताडितोऽत
 

 
टिप्प० –

 
[^
1]F. ग्राम्योयमर्थः । उपगृहीताः जलार्द्विरिका: (जलार्द्राः) पद्म- पत्रतालवृन्तानि याभिरित्यर्थः
' तथा जलार्द्रापिवनैर्न निर्ववौ' इति माघः ।
[^
2]F. 'सुहृद्वियोगौर्वानलम्' इत्येव पाठः । जलासारेण और्वः

( वाडवः ) अनल एव संधुक्ष्यते, न साधारणः ।
 
पाठा०- -

 
[^
]G. निवेशनम्.
[^
]G. रविकराणाम् .
[^
]G. हिमगिरेः स्वरूपमिव .
[^
]G. हृदय, .
[^
बि]G. वियोगौर्वानलम् .
[^
]G. कथमपि.
 
*