2024-03-30 15:56:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दिग्विजय प्रस्थानम् ]
 
पूर्वभागः ।
 
२४७
 
रिणां प्रचस्खलुः पढ़े पढ़ेदे पदे पदातयः । हरितालपरिमलनिभेन चाति- पटुना गजमदामोदनानुलि-
प्र
प्तस्य सामजस्येव [^१]समुपययौ निखिलाम्न्यगन्धग्रहणसामर्थ्यं घ्राणेन्द्रियस्य । क्रमेण च प्रसर्पतो

बलस्य पुरः प्रधावतां जनकदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुरर-
वविमिश्रेण च वाजिनां हे[^२]हर्ष हेपाह्रेषा- रवेण, अनवरत कर्णतालस्वरं
[^३]रसंपृक्तेन च दन्तिनामाडम्बर- रवेण,
मै
ग्रैवेयककिङ्किणीकर्क्वणि [^४]तानुसृतेन च गतिषशौशा[^५]- द्विषमविरागिणीनां घण्टानां टङ्कृतेन, मङ्गलशङ्ख-
शब्दसंवर्धि- तध्वनीनां च प्रयाणपटहानां निमादेन, मुहुर्मुहुरितस्ततस्ता ड्यमा- नानां च [^६]डिण्डि-
मानां निस्वनेन जर्जरीकृत श्रवणपुटस्य मूर्च्छे- वाभज्जनस्य ।
 

 
शनैः शनैश्च बलसंक्षोभजन्मा क्षितेरनेकवर्णतया क्वचिज्जीर्णशफ- रक्रोडयूँत्रः [^७]धूम्र:, कचित्क्रमेलक-

 
[ टि ]--
दनेभ्यो विनिःसृता बहिरागताः सितफेनाः श्वेतकफास्तैः पल्लविते विस्तारं प्राप्ते । हरीति । हरितालस्य पिअरस्य
ञ्जरस्य यः परि- मलो गन्धस्तस्य निभेन सदृशेनातिपटुनातिस्पष्टेन गजमदामोदेन करिदानवारिपरिमलेन चानुलिप्तस्य
व्याप्तस्य घ्राणेन्द्रियस्य नासिकाकरणस्य निखिलान्यग्रहणसामर्थ्यं समग्रापरग्रहणशक्तिः [^1]समुपययौ । दूरीभूत-
मित्यर्थः । कस्येव । सामजस्येव [^2]म- तङ्गैजस्येव । यथा तदनुलिप्तत्वेन तस्यान्यग्रहणसामर्थ्यं न भवति तथेत्यर्थः ।
यथा नानारसशष्कुल्यादिस्थले सकलसमुदायवशान्नै- कस्यापि रसविशेषस्य ग्रहो रसनेनैवं तादृशसमुदायद्वन्व्द्व्युत्कृष्टा-

र्द्र
कनिम्बूफलरसमवधाने च रसनेन सकलान्यरसग्रहो भवत्यय- मुत्कर्षः । आर्द्रकरसादेस्तथैव घ्राणेन्द्रियस्
नानासुगन्धद्रव्यसंनि- धानदोषवशा न्नैकस्यापि गन्धविशेषस्य धूपग्रहणसामर्थ्यम् । एवं तादृशोक्तगजमदामोदे-
नानुलिप्तस्य घ्राणस्यातीतान्यगन्धग्रहण- सामर्थ्यमभवदित्यर्थः । अथ चैतैः कृत्वा जनस्य लोकस्य मूर्छेव

मोह इवाभवदित्यन्वयः । तानेवाह - क्रमेति । क्रमेण परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरोऽग्रे
प्रधावतां शीघ्रं प्रचलतां जनकदम्बकानां लोकसमुदायानां कोलाहलेन कलकलेन । तथा तारतरदीर्घेणोत्तरम-
धिकतां प्राप्तेन काहलानां वाद्यविशेषाणां निनादेन शब्देन तथा खुरवाः शफस्वनास्तैर्विमिश्रेण संपृक्तेन

वाजिनां तुरगाणां हर्षह्रेषारवेण हर्षः प्रमोदस्तेन या हेषारवेण हर्षः प्रमोदस्तेन या हेषा हे ह्रेषा तस्या रवः शब्दस्तेन । तथा अनवरतं निर-
न्तरं कर्णतालस्य यः स्वरः शब्दस्तेन संपृक्तेन दन्तिनां हस्तिनामाडम्बरै [^3]ररवेण । पृष्ठे मुखे दन्तयोश्च नाना-
शृङ्गारभूषणरवेणेत्यर्थः । दन्तिनं विशेषयन्नाह — ग्रैवेयकेति । ग्रैवेयकं कण्ठाभरणं तस्य किङ्किण्यः क्षुद्र-
घण्टि-
कास्तासां क्वणितं शब्दितं तेनानुसृतेनानुगतेन । तथा । गतीति । गतिवशाद्गमनवशाद्विषमोऽसदृशो
विरावः शब्दो यासामेवंविधानां घण्टानां भूषणविशेषाणां टङ्कृतेन टणत्कारशब्देन तथा । मङ्ग- लेति । मङ्गलार्थ
श्रेयोऽर्थं ये शङ्खशब्दास्तैः संवर्धिता वृद्धिधिं प्राप्तां ध्वनयो येषामेवंविधानां प्रयाणपटहानां प्रस्थानदुन्दुभीनां
निनादेन निर्घोषेण । तथा मुहुर्मुहुर्वारंवारमितस्ततस्ताङ्यमानानां डिण्डिमा- नां पटहविशेषाणां निःस्वनेन
शब्देन । कीदृशस्य जनस्य । पूर्वोक्तै- र्जर्जरीकृतं श्लथीकृतं श्रवणयोः कर्णयोः पुटं यस्य स तथा तस्य । अन्व-
यस्तु प्रागेवोक्तः । शनैःशनैर्मन्दं मन्दम् । बलेति । बलेन सैन्येन यः संक्षोभः संमर्दस्तस्माजन्मोत्पत्तिर्य-
स्यैवंभूतो रेणू रज उत्पपातोर्ध्वं जगाम । क्षितेरिति । क्षितेः पृथिव्या अनेके ये वर्णाः श्वेतादयस्तेषां भाव-
स्तथा तया । रेणोरप्यनेकवर्णतां प्रदर्शयन्नाह - क्वचिदिति । क्वचित् क्वचित्प्रदेशे जीर्णो जरीयान्यः
य: शफरो मत्स्यस्तस्य क्रोड उपरिभागस्तद्वद्धूम्रो धूसरः । क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे क्रमेलक
 
टिप्प० -

 
[^
1]F. प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानां ग्रहणं न भवतीत्याशयः । ततश्च
नानारसशकुल्यादि० इति टीकाकृतो विस्तरो व्यर्थप्राय एव ।
[^
2]F. ' सामजस्तु गजे पुंसि सामोत्थे पुन
रन्यवत्' इति मेदिनी ।
[^
3]F. विशालेन बृंहितध्वनिना ।
 
पाठा० -

 
[^
]G. अपययौ; उपययौ ; समाययौ .
[^
]G. हेषारवेण.
[^
]G. स्वन; रव .
[^
]G. अनुगृहीतेन.
[^
]G. वशविषम .
[^
]G. द्विर-
दडिण्डिमानाम् .
[^
]G. सदृशाः.