2024-03-24 06:33:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४०
 
कादम्बरी ।
 
[ कथायाम्-
शंसी प्रलयघनघटाघोषघर्रध्वनिरुदधिरिव [^१]मन्दरपातैः, वसुं- धरा [^२]पीठेमिव युगान्तनिर्घातैः,
उत्पातजलर इव तडिँडि [^३]द्द ण्डपातैः, पातालकुक्षिरिव महावराहघोणाभिघातैः [^४]कनकको- णैर-
भिहन्यमानः प्रस्थानदुन्दुभिरामन्थरं दध्वान । [^५]येने ध्वनता समाप्मातानीबोध्मातानीवो [^६]न्मीलितानीव
पृथक्कृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवना

न्तराणि विश्लेषिता इव दिशामन्योन्यबन्धसंधयः । यस्य च भयव- शविषमचॅ [^७]चलितोत्तान फणा
सहस्रेणालिङ्ग्यमान इव रसातले शेषेण, मुहुर्मुहुरभि [^८]मुख दन्तोर्ध्व घातैराहूयमान इव दिक्षु

दिकअक्कुञ्जरैः, संत्रासरचितरेचकमण्डलैः प्रदक्षिणी क्रियमाण इव नभसि दिवसकररथे [^९]रथतुरङ्गमैः,
अपूर्वशर्वाट्टहासशङ्का [^१०]
हर्ष हुं कृतेना श्रुतपूर्व आभाष्यमाण इव कैलासशिखरिणि त्र्यम्बकवृषभेण,
 

 
[ टि ]--
विश्य तदनन्तरं दिग्विजयार्थं यत्प्रयाणं गमनं तस्याशंसी कथकः प्रस्थानदुन्दुभिर्यात्रापटह आमन्थरं ना [^1]त्यु
च्चं यथा स्यात्तथा दध्यावान शब्दं चकार । अथ दुन्दुभिभिं विशेषयन्नाह-प्रलयेति । प्रलयकालानां लीना कल्पान्त-
समयोद्भवा या घनघटा कादम्बिनी तस्या घोषो गर्जितं तद्वद्धर्धघर्घरः कठिनो ध्वनिः शब्दो यस्य सः । किंक्रिय-
माणः । अभिहन्यमानः । कैः । कनकस्य सुवर्णस्य कोणाः पटहवादनदण्डास्तैः । 'कोणो वीणा दिवादनम्' इति
कौ
कोशः । क इव । उदधिः समुद्रस्तद्वदिव मन्दरो मेरुस्तस्य [^2]पातैः पुनःपुनः पतनैः । वसुंधरेति । वसुंधरा
पृथ्वी तस्याः पीठं मूलभागस्तद्वदिव युगान्ते कल्पान्ते निर्घाता दिशां महान्तः [^3]शब्दःदा: श्रूयन्ते तैः ।

उत्पातेति । उत्पातो जन्यं तज्जनितो यो जलरो मेघस्तद्वदिव तडिद्दण्डा विद्युद्दण्डास्तेषां पातैः प्रपतनैः ।
पातालेति । पातालं बलिवेश्म तस्य कुक्षिर्मध्यप्रदेशस्तद्वदिव । महेति । महावराहः कृष्णावताररूपस्तस्य
घोणा विकूणिका तस्य अभिघातेःतै: प्रहारैः । येनेति । येन दुन्दुभिना । कर्तरि तृतीया । ध्वनता शब्दं कुर्वता

रवेण शब्देन भुवनान्तरराणि विश्वविवराणि समाध्मातानीवापूरि- तानीवोन्मीलितानीव विकसितानीव पृथ-
क्कृतानीव भिन्नीकृतानीव विस्तारितानीव विपुलीकृतानीव गर्भीकृतानी वान्तर्हितानीव प्रदक्षि- णीकृतानीवावर्ती-
कृतानीव बधिरीकृतानीवाकर्णीकृतानीव जाता- नीति सप्तभिः समाध्मातादिभिः संबध्यते । विश्लेषिता इति ।
दिशां ककुभामन्योन्यं परस्परं बन्धस्य बन्धविशेषस्य संधयः संश्लेषा विश्लेषिता विघटिता इव । यस्य
चेति । वुदुन्दुभिना संबध्यते । निना- दापेक्षया षष्ठी । यस्य दुन्दुभेर्निनादः शब्दस्त्रिभुवनं विष्टपत्रयं बभ्राम
भ्रमणं चकार । अत्रोत्प्रेक्षते - भयेति । भयवशेन भीतिवशेन विषमं स्थपुटं चलितं पश्चादागतमुत्तानमूर्ध्वमु
खं फणासहस्त्रं यस्यै-वंविधेन शेषेण नागाधिपेन रसातले वडवामुख आलिङ्ग्यमान इवाश्लिष्यमाण इव मुहुर्मुहुर्वारं-
भारी
वारं दिक्षु दिशासु दिक्कुञ्जरैर्दिादि- ङ्नागैराहूयमान इव निमन्त्र्यमाण इवाभिमुखं संमुखं ये दन्तानां रदानामूर्ध्वधाता
ऊर्ध्वप्रहारास्तैः । संत्रासेति । संत्रासेन भयेन रचितं रेचकमण्डलं तिर्यग्भ्रमणमण्डलं यैरेवंविधैर्दिवसकररथ-
कररथ
तुरङ्गमैः सूर्यरथसप्तसप्तिभिर्नभसि विहायसि प्रदक्षिणीक्रियमाण आवर्तीक्रियमाण इव । अपूर्वेति ।
अपूर्वोऽश्रुतपूर्वो यः शर्वस्य भवानीपतेरगृट्टहासो महान्हासस्तस्य शङ्कारेका तया हर्षः प्रमोद- स्तस्माद्यद्धुकृतं
तेन हुंकारेण कैलासशिखरिणि रजताद्विरिसानुनि त्र्यम्बकवृषभेणेश्वर बलीवर्देनाभाष्यमाण इवो [^4]च्यमान इव ।
 
टिप्प० –

 
[^
1]F. अतिस्थूलमिदम् । यदा प्रलयघनघटादिघोरशब्दैः साम्यं ततोपि नात्युच्चता ? अतः
आमन्थरम् अतीव विशालमिति व्याख्यानमुचितम् । 'मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं
तु कुसुम्भ्यां स्यात्' इति हेमः ।
[^
2]F.. 'मन्दरघातैः' इत्येव पाठः । मध्यमानतादशायां विलोड- नकृतो घात.
एव भवति न पुनः पातः ।
[^
3]F. इदमपि स्थूलतमम् । उत्पातसमये भाकाशादभिपतिता वायुविशेषा
निर्घाताः 'वायुनाभिहतो वायुर्गगनात्पतितः क्षितौ । यदा दीप्तः खगस्वगुरुतः स निर्घातोतिदोषकृत् ॥'
भा
नारदसंहिता ।
[^
4]F. आलष्यमान हप्यमान इवेत्युचितम् ।
 
पाठा० -

 
[^
]G. घातै:.
[^२]G.
पीठ:.
[^
]G. चण्डपातैः.
[^
]G. कनककणै:, कणकणैः .
[^
]G. येन च .
[^
]G. उन्मीलितानीव मुखरी
कृतानी पृथक्कृतानीव.
[^
]G. वलित, .
[^
दत्तदन्त १]G. दत्तदन्त.
[^९]G.
तुर. गै.
[^
१० हु]G. हुंकृतेमानाभाष्यमाणः.