2024-03-20 03:16:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
२३६
 
स्तौति, यो वा माहात्म्यमुद्भावयति । किं वा तेषां [^१]सांप्रतं येषा- मतिनृशंस [^२]प्रायोपदेशनिर्घृणं
कौटिल्यशास्त्रं प्रमाणम्, अभि- चारक्रियाः क्रूरैकप्रकृतयः पुरोधसो गुरवः, पराभिसंधान-
परा मन्त्रि- ण उपदेष्टारः, नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्तिः, मार- णात्मकेषु [^३]शस्त्रे-
ध्
ष्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः ।
 

 
तदेव [^४]प्रायातिकुँ [^५]कुटिलकष्टचेष्टा सहस्रदारुणे राज्यतोतन्त्रे- ऽस्मिन्महा [^६]मोहकारिणि चं यौवने
कुमार ! [^७]तथा प्रयतेथा [^८]यथा नोपहस्यसे [^९]जनैः, न निन्द्यसे साधुभिः, न धिक्रियक्रिय- से गुरुभिः,
[^१०]नोपलभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः, यथा च न प्रकाश्य से विटैः, न [^११]प्रतार्यसेऽकु-
शलैः, नास्वाद्यसे भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वञ्च्यसे धूर्तेःतै:, न प्रलोभ्यसे वै[^१२]वनि-

ताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे
 

 
[ टि ]--
मित्र स्तौति नीति । यो वेति । यो माहात्म्यं तद्गुणवर्णना- लक्षणमुद्भावयत्युद्भावनां करोति । विभूतिमतां
पुनर्दोषान्तरमाह - किं वेति । तेषां विभूतिमतां वाथवा किं सांप्रतं युक्तं येषां विभूति- मतामतिनृशंसप्रायो-
ऽतिनिस्त्रिंशबहुल उपदेशः शिक्षा निर्गता घृणा दया यस्मादेतादृशं कौटिल्यशास्त्रं याम [^1]लादि प्रमाणमिति ।

अभिचार [^2]क्रिया कृत्याप्रतिकृत्यादिरूपक्रिया । क्रूरेति । क्रूरा निस्त्रिंशैकाद्वितीया प्रकृतिः स्वभावो येषामेवंविधाः
पुरोधसः पुरो- हिता गुरवो धर्मोपदेशकाः । परेषामितरेषामभिसंधानं निरो [^3] स्तत्र परास्तत्परा मन्त्रिणः सचिवा
उपदेष्टारः शिक्षादायकाः । नरेति । नरपतीनां यत्सहस्रं तेन भुक्ता चासावुज्झिता त्यक्ता चेति कर्म- धारयः ।
एवंविधायां लक्ष्म्यामासक्तिः प्रेमाधिक्यम् । मारणेति । मारणं व्यापादनं तदेवात्मा स्वरूपं येषां तथाविधेषु
शास्त्रेष्वभियोग उद्यमः । सहेति । सहजं स्वारसिकं यत्प्रेम तेनार्द्रं स्विन्नं हृदयं येषामत एवानुरक्ता एतादृशा
भ्रातरः सहोदरा उच्छेद्या मूलत उन्मूलनीयाः ।
 

 

 
प्रकृतमुपसंहरन्नाह - तदेवमिति । तदिति हेत्वर्थे । एवंप्राये पूर्वो- क्तस्वरूपबहुले । अतीति । अतिकुटिला
अतिवक्राः कष्टदायिन्य- श्चेष्टाः कायव्यापारास्तासां सहस्रं तेन दारुणे भीषणे । राज्यतन्त्र इति । राज्यस्य तन्त्रं
इतिकर्तव्यता । 'इतिकर्तव्यता तन्त्रे' इत्यने- कार्थः । अस्मिन्ननुभूयमाने यौवने तारुण्ये च महामोहकारिणि

महामौढ्यजनके । कुमारेति संबोधनम् । तथेति । तेनैव प्रकारेण प्रयतेथाः प्रयत्नं कृथाः । यथा येन प्रकारेण
जनैर्लोकैर्भवांस्त्वं नोप- हस्यसे न उपहासविषयीक्रियसे । साधुभिः सज्जनैर्न निन्द्यसे न निन्दाविषयीक्रियसे ।
गुरुभिर्धर्माचार्यैर्न धिक्किक्रियसे न धिग्जीवित- मित्यादिवाक्यगोचरीक्रियसे । सुहृद्धिभिर्मित्रैर्नोपालभ्यसे नोपलभ्भ-

विषयीक्रियसे । विद्वद्भिः पण्डितैर्न शोच्यसे न शोकविषयीक्रियसे । यथा विटैरसदाचरणकारिभिर्न प्रका [^4]श्यसे न
प्रक्
प्रकटीक्रियसे । अकुशलैर [^5]नाचारादिभिर्न प्रतार्यसे न प्रतारणाविषयी क्रियसे । भुजङ्गैर्गणिकापतिभिर्नास्वाद्यसे
गणिकार्थं द्रव्यवितरणद्वारा नोप भोज्यसे । सेवकाः सपर्याकारिण एव वृका ईहामृगास्तैर्नावलुप्यसे नानिष्टे प्रस-
ज्यसे । नाकुलीक्रियस इत्यर्थः । धूर्तेः शरैर्न वञ्च्यसे न प्रतार्यसे । वनिताभिः स्त्रीभिर्न प्रलोभ्यसे न प्रलोभना-
विषयः क्रियसे । लक्ष्म्या श्रिया न विडम्ब्यसे न विडम्बनायुक्तः क्रियसे । न परि- त्यज्यस इत्यर्थः । मदेनाधि-
पत्यजनिताहंकारेण न नर्त्यसे न नृत्यं कार्यसे । मदनेन मनोभवेन न उन्मत्तीक्रियसे न चित्तविलवतामा- पाद्यसे ।
विषयैरिन्द्रियार्थैर्नाक्षिप्यसे न प्रेर्यसे । रागेण स्नेहादिना न विकृष्यसे नाकृष्यसे । सुखेन सातेन नापहियसे न
 
टिप्प० -
ह्रियसे न
 
[^
1]F. चाणक्यादिप्रणीतं नीतिशास्त्रम् ।
[^
2]F. श्येनयागादिरूपपरवधजनकक्रूरकृत्यम् ।
[^
3 प्रता-
]F. प्रतारणम् ।
[^
4 बि]F. विटै: स्वसमानतया जनसमाजे न प्रकटीक्रियसे इति तात्प- र्यम् ।
[^
5]F. 'न प्रहस्से कुशलैः'
इत्येव पाठः । अकुशलानां प्रतारण- सामर्थ्यमेव कथमिति नास्मिन्पाठे स्वारस्यम् ।
 
पाठा० -

 
[^
]G. असांप्रतम्.
[^
]G. प्रायोपदेश.
[^
]G. शास्त्रेषु.
[^
]G. एवंप्राये.
[^
]G. कुटिलकुचेष्टा; कुटिलचेष्टा.
[^
]G. मोद्दा
हान्धकारिणि .
[^
]G. तथातथा.
[^
]G. यथायथा.
[^
]G. जनेन.
[^
१०]G. उपलभ्यसे.
[^
११]G. प्रहस्यसे.
[^
१२]G. सर्ववनिताभिः
 
.