2024-02-20 16:16:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

वाष्मातमूर्तयो भवन्ति, तदवस्थाश्च व्यसनशतसख्यतामुपगता वस्मीक [^१]तृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
 
अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितग्रासगृध्रैरास्थान [^२]नलिनी- धूर्तबकैर्द्यूतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, [^३]मृग- यां श्रम इति, पानं विलास इति, [^४]प्रमत्ततां शौर्यमिति, [^५]स्व- दारपरित्यागमव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति, अजित [^६]भृत्यतां सुखोपसेव्यत्वमिति, [^७]नृत्यगीतवाद्य- [^७]वश्याभिसक्तिरेसिकतेति, महापराधावकर्णनं महानुभावतेति,
 
[ टि ]-- भ्रियमाणा इवाध्मातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः । एवंविधा व्यसना- नां द्यूतादीनां शतं तस्य सख्यतां मित्रतामुपगताः प्राप्ताः। 'शरव्य- ताम्' इति पाठे तु शरव्यं लक्ष्यं तस्य भावस्तत्त्वमुपगता इत्यर्थः। वल्मीकेति । वल्मीकमुपदेहि [^1]कागृहं तस्य तृष्णानि नडादीनि तेषामग्राणि प्रान्तानि तेष्ववस्थिता ये जलबिन्दवस्त इव पतितमपि मनुष्यजन्मनः स्रस्तमप्यात्मानं नावगच्छन्ति न जानन्ति । अपरे- त्विति । अपरेऽन्ये । तु पुनरर्थे । राजानः । श्रीमतां दोषान्तरमप्याह - अपरे त्विति । इति दोषानपि गुणपक्षमध्यारोपयद्भिधूर्तै र्विप्रता- रकैः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपहासयोग्यता-
मुपयान्ति प्राप्नुवन्तीत्यन्त्रयःर्थ: । कीदृशैर्धूर्तेः । खेस्वेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं
तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मांस तस्य प्ग्रासो ग्रहणं तस्मिन् गृधैर्दूरदृग्भि र्यथा
तथा द्रव्यार्जनपरैरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेश- नस्थलं तदेव नलिनी कमलिनी तस्यां बकै-
र्धूर्तेःतै: । यथा बका नलि- नीमाश्रित्य तदाश्रयबलेन खास्वात्मानमाच्छाद्य येन केन प्रकारेण परा- न्वञ्चयित्वाकस्मादेव
परान्भक्षयन्ति तद्वदास्थानबलेन परान्वञ्चयि- त्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह -- द्यूतमिति । द्यूतं
दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रिय-
स्तेषामभिगमनं संभोगो वैग्ध्य- मिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः
खुरलीति श्रमो योगाभ्यासः' इति कोशः । न तु परप्राण- व्यापादनजनितं किमपि पातकमस्तीति भावः
पानमिति । पानं मद्यादीनां । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्ततां क्षीबतां
शौर्यं सुभटकृत्यमिति । खेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु
धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुहद्धनमपैर-
प्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे साम-
•न्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक् सेवां
कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इदं च नृपतेर्दूषणम् । वैगुण्ये भृत्यानामवश्यं
शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम्- 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि' इति । तस्मि-
न्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्याति
मात्रं गुण आरोप्यते । नृत्येति । नृत्यं नाट्यम्, गीतं गानम्, वाद्यमातोद्यम्, वेश्या बारवध्वः, तास्वभिसक्ति-
मत्यासक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु-

 
टिप्प० – 1 उयीकाकृतमृत्तिकास्तूपः ( कीटविशेषेण निःसारितमृत्तिकाराशि:) तन्त्रोत्पन्नतृणामे
स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्क -
स्वाज प्रतीयन्त इत्याशयः । 2 धर्मादअंश इति वक्तव्यम् । 3 न परप्रणेय (चश्य) त्वम्, स्वाधीनता.
सूचनारस्वास प्रयमित्यर्थः । 4 'महापराधानाकर्णनम्' इत्येव पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमि-
वम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव ।
 
पाठा-
-१ गुणाग्रस्मिताः २ नलिनीवकैः ३ मृगया. ४ प्रमत्तता. ५ स्खदारपरित्यागः; स्खदारपरित्यागेवु.
६ मुलता. ७ नृत्त. ८ अभिसक्ति: • ९ रसिकतामिति १० अनाकर्णनम् : अनबकर्णनम्.
 
३० का०