2024-02-20 15:38:03 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२३३
 
वाष्मातमूर्तयो भवन्ति, तदवस्थाश्च व्यसनशतसख्यतामुपगता वस्मीकर् [^१]तृणाग्राव स्थिता जल-
बिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
 

 
अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितप्ग्रासगृधैध्रैरास्थानने [^२]नलिनी- धूर्तब
कैर्द्यूतं विनोद इति,
परदाराभिगमनं वैदग्ध्यमिति, [^३]मृग- यां श्रम इति, पानं विलास इति, [^४]प्रमत्ततां शौर्यमिति,
स्व
[^५]स्व- दार
परित्यागमव्यसनितेति, गुरुचनावधीरणमपरप्रणेयत्वमिति, अजित [^६]भृत्यतां सुखोप-
सेव्यत्वमिति, [^७]नृत्यगीतवाद्य वे- [^७]वश्याभिसक्ति रेसिकतेति, महापराधावकर्णनं महानुभावतेति,
 
श्

 
[ टि ]-- भ्
रियमाणा इवाध्मातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः ।
एवंविधा व्यसना- नां द्यूतादीनां शतं तस्य सख्यतां मित्रतामुपगताः प्राप्ताः । 'शरव्य- ताम्' इति पाठे तु शरव्यं
लक्ष्यं तस्य भावस्तत्त्वमुपगता इत्यर्थः । वल्मीकेति । वल्मीकमुपदेहि [^1]कागृहं तस्य तृष्णानि नडादीनि तेषामप्ग्राणि
प्रान्तानि तेष्ववस्थिता ये जलबिन्दवस्त इव पतितमपि मनुष्यजन्मनः स्रुस्तमप्यात्मानं नावगच्छन्ति न जानन्ति ।
अपरे- त्विति । अपरेऽन्ये । तु पुनरर्थे । राजानः । श्रीमतां दोषान्तरमप्याह - अपरे त्विति । इति
दोषानपि गुणपक्षमध्यारोपयद्भिधूर्तै र्विप्रता- रकैः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपहासयोग्यता-

मुपयान्ति प्राप्नुवन्तीत्यन्त्रयः । कीदृशैर्धूर्तेः । खेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं

तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मांस तस्य प्रासो ग्रहणं तस्मिन् गृधैर्दूरदृग्भिर्यथा

तथा द्रव्यार्जनपरैरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेशनस्थलं तदेव नलिनी कमलिनी तस्यां बकै-

धूर्तेः । यथा बका नलिनीमाश्रित्य तदाश्रयबलेन खात्मानमाच्छाद्य येन केन प्रकारेण परान्वञ्चयित्वाकस्मादेव

परान्भक्षयन्ति तद्वदास्थानबलेन परान्वञ्चयित्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह -- द्यूतमिति । द्यूतं

दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रिय-

स्तेषामभिगमनं संभोगो वैदग्ध्यमिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः

खुरलीतिमो योगाभ्यासः' इति कोशः । न तु परप्राणव्यापादनजनितं किमपि पातकमस्तीति भावः ।

पानमिति । पानं मयादीनां । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्ततां क्षीबतां

शौर्य सुभटकृत्यमिति । खेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु

धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुहद्धनमपैर-

प्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे साम-

•न्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक् सेवां

कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इदं च नृपतेर्दूषणम् । वैगुण्ये भृत्यानामवश्यं

शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम्- 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि' इति । तस्मि-

न्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्याति

मात्रं गुण आरोप्यते । नृत्येति । नृत्यं नाट्यम्, गीतं गानम्, वाद्यमातोद्यम्, वेश्या बारवध्वः, तास्वभिसक्ति-

मत्यासक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु-

 


 
टिप्प० – 1 उयीकाकृतमृत्तिकास्तूपः ( कीटविशेषेण निःसारितमृत्तिकाराशि:) तन्त्रोत्पन्नतृणामे

स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्क -

स्वाज प्रतीयन्त इत्याशयः । 2 धर्मादअंश इति वक्तव्यम् । 3 न परप्रणेय (चश्य) त्वम्, स्वाधीनता.

सूचनारस्वास प्रयमित्यर्थः । 4 'महापराधानाकर्णनम्' इत्येव पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमि-

वम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव ।
 

 
पाठा-

-१ गुणाग्रस्मिताः २ नलिनीवकैः ३ मृगया. ४ प्रमत्तता. ५ स्खदारपरित्यागः; स्खदारपरित्यागेवु.

६ मुलता. ७ नृत्त. ८ अभिसक्ति: • ९ रसिकतामिति १० अनाकर्णनम् : अनबकर्णनम्.
 

 
३० का०