2024-02-08 11:41:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२२९
 
1
 
,
 
निद्राणाम्, निवासजीर्णवलभी धनमदपैिपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम्, [^१]पुर:-
पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, [^२]आपानभूमिर्विषयमधूनाम्,
संगीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्र- लता सत्पु-
रुपै [^३]षव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसका-
नाम्, विसर्पणभूमिर्लोकापवाद विवि [^४]स्फोटका-
नाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा
धर्मेन्दुमण्डलस्य । न हि तं पश्यामि यो [^५]ह्ये॑परिचित- यानया न निर्भरमुपगूढः, यो वा न
विप्रलब्धः । नियतमियमालेख्य- गतापि चलति, [^६]पुस्तकमय्यपीन्द्रजालमाचरति, उत्कीर्णापि
 

 
[ टि ]--
लोकैः कफनिवृत्त्यर्थं [^1]द्वेव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पर्शादेवालेख्यं विनश्यतीति भावः
मोह इति । मोहो मौढ्यम्, दीर्घनिद्रा [^2]निमीलितानि (?), तासां विभ्रमश- य्या विलासशयनम् । धनेति । धनानि
द्रव्याणि, मं[^3]मदो मुन्मो- हसंभेदः त एव पिशाचिन्यस्तासां निवासार्थं जीर्णा प्राचीना वलभी गृहोपरिभागः ।
तिमिरेति । शास्त्राण्येव दृष्टयस्तासां तिमिरस्य नेत्ररोगविशेषस्योद्गतिः प्रादुर्भावः । पुर इति । सर्वेषामवि-
नयानां दुर्बुद्धीनां पुरःपताकाग्रेवैजयन्ती । उत्पत्तीति । क्रोधस्य कोपस्य ये आवेगाः संभ्रमास्त एव
ग्राहा जलजन्तवस्तेषामुत्पत्तिनिम्नगा तटिनी । आपानेति । [^4]विषया गोचरा एव मधूनि मद्यानि तेषामापान-

भूमिः पानगोष्टिकास्थलम् । संगीतेति । भ्रुवां विकारा विकृतयस्त एव नाट्यानि तेषां संगीतशाला रङ्गशाला ।
आवासेति । दोषा एव दूषणान्येव आशीविषा आशी दंष्ट्रा तस्यां विषं येषां त आशीविषाः सर्पास्तेषामा -
वासार्थं दरी गुहा । उत्सारणेति । सत्पुरुषाः शिष्टा- स्तेषां व्यवहारा आचरणानि तेषामुत्सारणं दूरीकरणं
तद्धेतुका वेत्रलता वेत्रयष्टिः अकालेति । गुणा एव कलहंसाः कादम्बास्तेषा- मकालप्रावृट्समयो वर्षाकालः ।
प्रावृषि हंसा नश्यन्ति । इयं तु सर्वगुणानां विनाशहेतुरित्यपकर्षस्तु प्रसिद्धः । विसर्पणेति । लोकेषु येऽप-
वादा विरोधोक्तयस्त एव विस्फोटकाः [^5]शिलीन्द्राणि तेषां विसर्पणभूमिर्विस्तरणस्थलम् । प्रस्तावनेति । कपट-
नाटकस्य कैतवनृत्यस्य प्रस्तावना प्रारम्भः सूत्रधारादिप्रवेशः । कदलिकेति । कामकरिणो मदनग
जस्य कदलका लिका [^6]रम्भा । वध्येति । साधु- भावस्य शोभनाध्यवसायस्य वध्यशाला सूनास्थानम् । राहुजिह्वेति ।

धर्मः सदाचारः निर्मल (त्व ) साम्यात्स एवेन्दुमण्डलं चन्द्रबिम्बं तस्य राहुजिह्वा सैसैंहिकेयरसना । न हीति ।
हि निश्चितम् । तं पुरुषं न पश्यामि नावलोकयामि, यत्तदोर्नित्याभिसंबन्धात् । यः पुमानपरि- चितयासंनिहितैया
[^7]ताया निर्भरमतिशयं नोपगूढो [^8]नाश्लिष्टः । यो वा न विप्रलब्धो न च विप्रतारितः । नियतं निश्चितम् । इयं लक्ष्मी-
रालेख्यगता चित्रलिखितापि चलति न स्थिरा भवति । अन्येषां चित्तानि चालयतीति वा । पुस्तकेति ।
पुस्तकमै [^9]मय्यपि ज्ञान- मय्यपीन्द्रजालवजालमाचरति । उत्कीर्णेति । उत्कीर्णाप्युत्कीरिता- पि विप्रलभते विप्रतारणां
 

 
टिप्प० -

 
[^
1]F. प्रलापमात्रमिदम्, धूममात्रेण चित्राणि विकृत्य आविव्रियन्ते यथा महानसभित्तौ

[^
2]F. इदमपि मौढ्यम्, सर्वत्रापि परम्परितरूपकम् । तद्विच्छेदो मा भूदिति - मोहा : विवेकाभावा एव
दीर्घनिद्रास्तासामित्यर्थीथो वाच्यः
[^
3]F. धनमदा एव पिशाचिका इत्यर्थ उचितः ।
[^
4]F. स्रक्चन्दनादय
इन्द्रियभोग्यपदार्था इत्यर्थ उचितः ।
[^
5]F. व्रणविशेषा इत्यर्थ उचितः ।
[^
6]F. कदलीसमूहे गजः स्वैरं विहरतीत्यर्थः ।
[^7]F
.
त्यर्थः । 7
परस्परपरिज्ञानरहितया इत्यर्थ उचितः ।
[^
8]F. लक्ष्म्यां कार्यद्वारा कुलटाया वेश्याया वा
व्यवहारसमारोपा- त्समासोक्तिर्बोध्या ।
[^
9]F. अज्ञानराशिष्टीकाकारः, 'पुस्तमय्यपि ' इति पाठः । पुस्तमयी
मृत्काष्ठादिनिर्मितपुत्तलिका रूपापि इन्द्रजालमारचयति, अकस्मात् लक्ष्म्या विलोपात् । इति तदर्थः
' पुस्त स्त्री हस्तनिर्यत् ०' इत्यादि वाग्भटः ।
 
पाठा० -

 
[^
]G. पुरःसर.
[^
]G. आवास.
[^
]G. व्याहाराणाम् .
[^
]G. विस्फोटानाम् .
[^
]G. अपरिचितया न निर्भरम्; अपरिचि
तयानया न निर्भरम्.
[^
]G. पुस्तमय्यपि.