2024-01-14 11:29:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.


 
शुकनासोपदेशः ]
 
पूर्वभागः ।
 
तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । [^१]इन्द्रियहरिण- हारिणी च [^२]सततदुरन्तेयमुप-
भोगमृगतृष्णिका । नवयौवनक-
षायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्याखास्वाद्य-
मानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दियोङ्मोह इवोन्मार्गप्रवर्त- कः पुरुषमत्या-
सङ्गो विषयेषु । भवादृशा एव भवन्ति [^३]भाजमा- न्युपदेशानाम् । अपगतमले हि स्फटिकम-
णाविव रजनिकरगभ- स्तयो विशन्ति [^४]सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलि- लमिव
महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य [^५]तु करिण इव शङ्खाभरणमाननशोभा-
समुदयमधिकतरमुपजनयति । हैरत्यँ[^६]हर [^७]त्यतिमलिनमन्धकारमिव दोषजातं प्रदोष समय निशा कर
कर इव । गुरूपदेश: प्रशमहेतुर्वर् [^८]र्वय: परिणाम इव पलितरूपेण शिरसिजजालमीकुर्वन्गुरू
पेण तदेव परिणमयति । अयमेव चानास्वादित विषयरसस्य ते काल उपदेशस्य । कुं[^९]कुसुमशरशर-
२२३
 
ja
 

 
[ टि ]--
रजोगुणेन भ्रान्तिमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव

हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निर-

न्तरम् । सुखाभिमानोत्पादनाद्दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यप्रतारुण्येन कषायितं विपरिवर्ति-

तमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्यमानानि तान्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति ।

मधुराण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह - सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि

'जला नि मधु (रत ) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्रक्चन्दनवनितादिष्वत्यासङ्गोऽत्यासक्तिः

पुरुषमात्मानं नाशयति । क इव । दिमोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह

- उन्मार्ग इति । उन्मार्गो-

sपथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षाण

भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति ।

अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवभूते मनसि चित्त उपदेशगुणाः शिक्षागुगाः सुखेनानायासेन

विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनिकरश्चन्द्रस्तस्य गभस्तयः किरणा-

स्तद्वदिव । दोषे सति किं स्यादित्याह - गुरुवचन मिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्य

वचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवणस्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयती-

त्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्तमाह - सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्यथा-

जनकं स्यात् । दोषाभावे त्वाह - इतरस्य स्वधिकतर माननशोभासमुदयमुपजनयति विदधाति । क इव ।

शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थ शङ्खाभरणं कर्णे बध्यत इति

लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकारमिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदो-

षसमयनिशाकर इव यामिनी भुखचन्द्रोदय इव । प्रकारान्तरेणाह- प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रहस्त

द्धेतुर्गुरूपदेशः शिरसिजजालं शेरोरुहभारममली कुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं न्यति । कइव । वं

यःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूहं पलितरूपेणाभली दुर्वस देव शिरसिज-

जालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह - अयमिति । अयमेव नापरस्ते

तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शय नाह - अनास्वादीति । न विद्यत आखादोऽनु -

भवो यस्यैवंविधो विषयरसो यम्य तथा तस्य । आस्वादित विषयस्य तूपदेशो निरर्थकः स्यादित्याह– कुसुमेति ।
 
-
 

 
-
 
B
 
-
 

 
-
 
टिप्प० - 1 कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरुवचनेन साधोमुखशोभा, रुचि-

पूर्वकं श्रवणेन भानने उल्लासोदयात् ।
 

 
पाठा.
 

 
REPER
 

 
-१ इन्द्रियहरिणहरती च. २ सततमतिदुरन्ते यमुपभोग ; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. ३ भाज-

नम् ४ सुखम् ५ च. ६ अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम्. ७ अतिमलिनमपि.

८ परिणामः ९ कुसुमशरप्रहार.