This page has not been fully proofread.

मप्तमः सर्गः ।
 
फाले तदीये तिलकं प्रणीत
 
कस्तूरिकापङ्कमयं कयाचित ।
तदानतभृरतिकान्तचाप त
 
समुत्पतन्ती गुलिकेन रंजे ॥ ४४ ॥
 
प्रसाधिका किञ्चन पलाया
 
विलोचनं साजनगाय्य ।
 
आदाय भूयोऽञ्जनमक्षमासूद
 
विलोचनं ज्ञातुमलअनं सा ॥ ४५ ॥
 
जले तपःस्फूर्तिभिमाई
 
सारूप्यमिच्छन्नयनत्य तस्याः ।
 
नीलाब्जमासाद्य वतंसला न
 
त्सारूप्यरूपं भजति ल्म भद्रम ॥ ४६ ॥
 
चिन्तामणिच्छायमुषा निरस्त-
बालार्कभासा जितकौस्तुभेन ।
 
विराजमानं तरलेन हा
 
काचित् सखी तत्कुचयोरकार्षीत् ॥ ४७ ॥
 
पदं रुचेदर्दीव्यति नायकस्य
 
गाढानुरागस्य कुचइयं ते ।
 
इति ब्रवीति स्म सखी सहासं
 
रज्यत्कुचां तां तरलप्रभाभिः ॥ १८ ॥
 
वधूमणेराकलितः कयाचित्
 
काञ्चीकलापोऽधिनितम्बबिम्बम ।