This page has not been fully proofread.

६०
 

 
जानकीपरिणये
 
तत उच्चलिताः ससौरभा
 
बहवः श्वासमया यदाशुगाः ॥ १३ ॥
 
तुलितः सुधया सह ध्रुवं
 
सुदतीदन्तपटः स्वयम्भुवा ।
 
अधरत्वमवाप गौरवा-
दधरं तत् कथयन्ति तं जनाः ॥ ४४ ॥
 
सुहितानतनिष्ट यः पुरा
 
सुधया निर्जरसः पुरं गतम् ।
 
विधे क्षितिजाधरं विधिः
 
सुधया तर्पयितुं तमच्युतम् ॥ ४५ ॥
 
दधतः परिसृष्टरागता-
मपि मुख्या द्विजभावमाश्रिताः ।
शुचयोऽधिगताच दान्ततां
 
ननु मुक्ताः प्रमदामणे रदाः ॥ ४६ ॥
 
शुभदन्तजवर्णसम्पदा
 
युवतेर्मोक्तिककुन्दनिर्जयात् ।
 
अतुलत्वजुषापि यद् धे
 
*
 
* सतुलत्वं न किमेतदद्भुतम् ॥ ४७ ॥
 
सुतनोर्मुखभाषितस्मितै-
विजिताश्चन्द्रसुधौघचन्द्रिकाः।
 
+ आशुगा वायवो बाणाश्च । § तुलायामारोप्य परीक्षित इत्यर्थः ।
वर्गलकारात्मस्त्वमिति विरोधपरिहारः ।
 
*
 
सकारत-
-