This page has not been fully proofread.

पचमः सर्गः ।
 
निजरूपनिरस्तमन्मथौ
भुजतेजोविजितप्रभाकरौ ।
 
गतिधिकृतगन्धसिन्धुरौ
मतिनिर्धूतमरुत्पुरोहितौ ॥ ६॥
 
प्रचलत्तपनीयकुण्डलौ
 
मुखभासा जितचन्द्रमण्डलौ ।
 
शतपत्रसमानलोचनौ
 
वचसा माक्षिकगर्वमोचनौ ॥ ७ ॥
 
जनचित्तहरस्फुरचौ
 
नवजीमूतसमुल्लसत्कचौ ।
 
समुपस्थितयौवनावुभौ
 
तनुमन्माधवचित्तभूनिभौ ॥ ८ ॥
 
भुवनत्रयरक्षणे क्षमौ
 
युवकण्ठीरवचण्डविक्रमौ ।
 
खलनिग्रहणोत्सुकौ क्षिता-
ववतीर्णौ त्रिदिवादिवामरौ ॥ ९ ॥
 
किमुभौ सुरराजनन्दना
 
वुत गन्धर्वपतेः कुमारकौ ।
 
अथवा निजयानरंहसा
 
( पञ्चभिः कुलकम् )
 
भुवि सिद्धौ वियदध्वनच्युतौ ॥ १० ॥
 
स्फुरति स्फुटमेनयोरयं
 
कतर: श्यामलकोमलच्छविः ।
 
५३