जानकीपरिणयः /56
This page has not been fully proofread.
  
  
  
  जानकीपरिणये
  
  
  
   
  
  
  
अवलोकयेऽद्य तमहं न कुत्रचि -
   
  
  
  
जवमुद्रटं जगति यः सहेत मे ॥ ५४ ॥
   
  
  
  
तदनु स्मयं शमयितुं विधिर्मरु-
त्सरितोऽवदत् क्षितिपते ! त्वमञ्जसा ।
   
  
  
  
तपसा प्रसादय कपर्दिनं स ते
   
  
  
  
फलितं करिष्यति मनोरथमम् ॥ ५५ ॥
   
  
  
  
इति चोदितो नरपतिः स्वयम्भुवा
   
  
  
  
तपसा प्रसन्नमकरोत् पिनाकिनम् ।
धरणीभुजे त्रिदिवसिन्धुधारणं
   
  
  
  
प्रभुणा च तेन दयया प्रतिश्रुतम् ॥ ५६ ॥
   
  
  
  
अपतत् सगर्वभरमभ्रवाहिनी
   
  
  
  
हरमूर्ध्नि तं झटिति हर्तुमुद्यता ।
समशिश्रियत् स्वयमदृश्यतां जटा-
पटले भ्रमीविदधती चिरं प्रभोः ॥ ५७ ॥
सुरनिम्नगां क्षितिपुरन्दरस्तुतो
   
  
  
  
विससर्ज बिन्दुसरसि स्मरान्तकः ।
अभवंस्ततः सपदि सप्त सिन्धवः
   
  
  
  
शरदिन्दुकुन्दघनसारबन्धवः ॥ ५८ ॥
   
  
  
  
अथ तासु वासवहरिद् विभूषिता
   
  
  
  
तिसृभिर्दिशा च तिसृभिः प्रचेतसः ।
रथमन्वगात् सपदि काचिदापगा
   
  
  
  
सजवं भगीरथमहीशतकतोः ॥ ५९ ॥
   
  
  
  
  
अवलोकयेऽद्य तमहं न कुत्रचि -
जवमुद्रटं जगति यः सहेत मे ॥ ५४ ॥
तदनु स्मयं शमयितुं विधिर्मरु-
त्सरितोऽवदत् क्षितिपते ! त्वमञ्जसा ।
तपसा प्रसादय कपर्दिनं स ते
फलितं करिष्यति मनोरथमम् ॥ ५५ ॥
इति चोदितो नरपतिः स्वयम्भुवा
तपसा प्रसन्नमकरोत् पिनाकिनम् ।
धरणीभुजे त्रिदिवसिन्धुधारणं
प्रभुणा च तेन दयया प्रतिश्रुतम् ॥ ५६ ॥
अपतत् सगर्वभरमभ्रवाहिनी
हरमूर्ध्नि तं झटिति हर्तुमुद्यता ।
समशिश्रियत् स्वयमदृश्यतां जटा-
पटले भ्रमीविदधती चिरं प्रभोः ॥ ५७ ॥
सुरनिम्नगां क्षितिपुरन्दरस्तुतो
विससर्ज बिन्दुसरसि स्मरान्तकः ।
अभवंस्ततः सपदि सप्त सिन्धवः
शरदिन्दुकुन्दघनसारबन्धवः ॥ ५८ ॥
अथ तासु वासवहरिद् विभूषिता
तिसृभिर्दिशा च तिसृभिः प्रचेतसः ।
रथमन्वगात् सपदि काचिदापगा
सजवं भगीरथमहीशतकतोः ॥ ५९ ॥