This page has not been fully proofread.

चतुर्थः सर्गः ।
 
अथ रक्षसां तदखिलं बलं भया-
दभजद् दिशासु लघु कान्दिशीकताम् ॥ २७ ॥
 
इति राघवक्षपितविनमध्वरं
 
निरवर्तयत् सपदि ऋत्विजां गणः ।
प्रमदाश्रुभिः प्रथममाप्लुतः शनै-
मुनिरातनोदवभृथाप्लवं ततः ॥ २८ ॥
 
शुभसूचकाक्षरमनोज्ञया गिरा
 
कलयन् प्रमोदभरितं रघूइहम् ।
अवदन्मुनिः कुशिकभूर्निमन्त्रितो
 
मिथिलाधिपेन सवनं विधित्सुना ॥ २९ ॥
 
तमहं व्रजामि मिथिलाभिधां पुरीम् ।
धनुरैश्वरं त्वमपि तत्र वीक्षितुं
 
समुपेहि पार्थिवसुत ! क्षणादिति ॥ ३१ ॥
 
अथ निर्ययौ मुनिवरस्तपोवना-
अयि राम ! सिद्धमिह ते प्रभावतः
 
ऋतुकर्म शर्म च विनिर्मितं मम ।
जनकाज्ञया विहितधर्मंवर्धनो
 
भवताद् भवान् + क्षितिजयान्वितोऽचिरात् ॥ ३० ॥
 
जनकश्चिकीर्षति मखं विलोकितुं
 
न्मिथिलापुरं प्रति सरामलक्ष्मणः ।
 
20
 
* जनकस्य पितुः अथच तन्नामकस्य विदेहराजस्य आज्ञया ।
 
महीविजयोपेतः अथच सीतोपेतः ।
 
m
 
4 क्षितिजयन्वितः