This page has not been fully proofread.

द्वितीयः सर्गः ।
अथाविरासीत् क्षितिभर्तुरिष्टे-
रन्ते पुलान् कश्चन वीतिहोत्रात् ।
 
पात्रं दधानः परमान्नपूर्ण
 
स्फुरत्सुधासारमिवेन्दुबिम्बम् ॥ ६९ ॥
 
पत्नीरिदं प्राशय भूपते ! ते
 
पुत्रोदयस्तासु भविष्यतीति ।
वदन् ददौ क्षोणिभुजे स तूर्ण-
मनुप्रविष्टं हरिणा तदन्नम् ॥ ७० ॥
 
पयश्वरं भूपतये वितीर्य
 
तदाहितां च प्रतिगृह्य पूजाम् ।
ऋत्विग्भिरालोकितमादरात् त-
दन्तर्दधे भूतमभूतपूर्वम् ॥ ७१ ॥
 
प्राजापत्येऽथ तस्मिन् गतवति पुरुषे पायसं तद् विभज्य
प्रीतामर्धेन चक्रे क्षितिपतितिलकः कोसलाधीशपुत्रीम् ।
 
२३
 
अर्धस्यार्धेन कन्यां मगधनरपतेः केकयेन्द्रात्मजां तां
 
शिष्टस्यार्धेन भूयो मगधपतिसुतामष्टमांशेन चासौ ॥ ७२ ॥
 
आस्वाद्य पायसमकृत्रिममिन्दुबिम्ब-
निर्यत्ननिर्यदमृतौघलसद्सश्रि ।
 
भूमीपुरन्दरपुरन्ध्रजनेन गर्भः
 
क्षेमाय सर्वजगतां बिभरांबभूवे ॥ ७३ ॥