This page has not been fully proofread.

१३
 
जानकीपरिणये
 
आत्मेति पुत्रं श्रुतयो यदाहु-
स्तत् पुत्ररूपं दधतो भवन्तः ।
सहायभूयं कलयन्तु भूमौ
 
कार्य चिकीर्षोर्भवतां मुरारेः ॥ ६४ ॥
 
प्रागेव भल्लूकवरो बलेन
विजृम्भमाणोऽजनि जृम्भतो मे ।
 
त्रिविक्रमस्य त्रिगुणानि सप्त
 
प्रदक्षिणानि प्रकटं व्यधाद् यः ॥ ६५ ॥
 
तथेति तच्छासनमादितेयाः
 
शिरोभिरादाय विनीतिनम्रैः ।
 
अजीजनन्नात्मसमान् कुमारान्
 
सौजन्यधन्यान् बलिनो वदान्यान् ॥ ६६ ॥
 
शतक्रतुर्वालिनमुग्रवीर्य
 
सुग्रीवम वरुणः सुषेणम् ।
 
वायुर्हनूमन्तममन्दवेगं
 
वह्निश्च नीलं जनयाम्बभूव ॥ ६७ ॥
 
इत्थं सुतैर्देवमहर्षिसिद्ध-
गन्धर्वविद्याधरकिन्नराणाम् ।
 
प्लवङ्गरूपैः सवनाचला भू-
राच्छादिताभूज्जलदैरिव द्यौः ॥ ६८ ॥
 
$ अनुदात्तत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् परस्मैपदम् ।