This page has not been fully proofread.

द्वितीयः सर्गः ।
भेत्ता स्थितीनां निजदुर्विनीते-
भक्ता फलानां भविता स युद्धे ॥ ५८ ॥
 
हवींषि भूयः सवनेषु भुवं
 
कल्पद्रुपुष्पाणि कचेषु धध्वम् ।
 
सुरा ! विमानेषु विशङ्कमाध्वं
 
चित्तानुरोधेन वधूरुपाध्वम् ॥ ५९ ॥
 
आधूसरानाशरचक्रवाल-
विनाशसंसूचनधूमकेतून् ।
 
चिरेण बद्धान् सुरलोकबन्दी-
वेणीभरान् मोक्ष्यथ निर्विशङ्कम् ॥ ६० ॥
 
इति प्रतिज्ञाय निशाचराणां
 
वधं सुधासारमुचात्मवाचा ।
आश्वास्य बृन्दारकबृन्दमारा-
दन्तर्दधे सत्वरमब्जनाभः ॥ ६१ ॥
 
अहार्यधैर्ये सुरकार्यधुर्ये
 
तिरोहिते दैवतसार्वभौमे ।
आशा वितन्वन् मुखराश्चतस्र-
चतुर्मुखो वाचमिमामुवाच ॥ ६२ ॥
 
आश्चर्यचर्याननिवार्यवीर्यान्
 
गाम्भीर्यचातुर्यनिधीन् सधैर्यान् ।
 
देवीषु ऋक्षीषु च वानरीषु
 
प्लवङ्गरूपांस्तनयान् प्रसूध्वम् ॥ ६३ ॥
 
२१