This page has not been fully proofread.

२०
 
जानकीपरिणये
 
इतीरिते खेन्चरमण्डलीभि
सुखान्दुरारेरजनिष्ट वाणी ।
 
7
 
यथारविन्दान्न करन्द्रधारा
 
27
 
यथा हुषा मण्डलतः सुशोः ॥ ५३ ॥
 
उपप्लुतानि क्षणदाचरेण
 
जाने समस्तानि जगन्ति तेन ।
 
वरमदानात कमलासनस
 
क्षान्तं मया हन्त चिरं तथापि ॥ ५४ ॥
 
पितामहं प्रीततमं तपोभिः
 
स यातुधानापशी ययाचे ।
 
अवध्यतां तावद्भर्त्यजाते-
गर्वण कुर्वन् मनुजेध्यनज्ञाम् ॥ ५५ ॥
 
भवन्नहं दाशरथिर्नृशंस
 
निशाचरप्राणसमीरणेन ।
 
सन्तर्पणं सायकपन्नगानां
 
बुधा ! विधास्यामि समीकभूमौ ॥ ५६ ॥
 
दशाननेनाद्वहता कृपाणं
 
शुभे मुहूर्ते स्वयमात्ममूर्ध्नाम् ।
आरब्धमासीलवनं पुरा यत्
 
समापयिष्यामि शरैरहं तत् ॥ ५७ ॥
 
गोप्ताशराणां कुहनाप्रगल्भः
 
क्षेप्ता गिरेरन्तकशासनस्य ।