This page has not been fully proofread.

D
 
जानकीपरिणये
 
वेधा हरिः शम्भुरिति त्वमेको
 
भिदां गुणैराकलितां बिभर्षि ॥ ३२ ॥
 
बोद्धा च बोधश्च तथैव बोध्यं
 
यष्टा च यागश्च हरे ! तथेज्यम् ।
भोक्ता च भुक्तिश्च तथैव भोज्यं
 
वक्ता वचो वाच्यमपि त्वमेव ॥ ३३ ॥
 
स्तुत्यं कथं वा कथयन्ति वाचा-
मगोचरत्वं दधतं भवन्तम् ।
 
ध्येयं च धीराः कथमामनन्ति
 
पारे भवन्तं मनसां स्फुरन्तम् ॥ ३४ ॥
 
अनीश्वरत्वं च तथेश्वरत्व-
मनुत्तमत्वं पुनरुत्तमत्वम् ।
अनादितां किञ्च तथादितां च
 
धत्से विचित्रं कमलेक्षण ! त्वम् ॥ ३५ ॥
 
पितेति गीतः पुरुषोत्तम ! त्वं
 
माता कथं वा जगतां पुराभूः ।
 
किं चादितेः पुत्र इति प्रतीतः
 
* पुत्री कथं वा विधिना त्वमासीः ॥ ३६ ॥
 
त्रिस्रोतसं त्वञ्चरणारविन्दं
 
त्रयीं पुनस्ते वदनारविन्दम् ।
 
* पुत्री तनया अथ च पुत्रवान् ।
 
अभेदे त्वेषा तृतीया ।
 
विधिना नियत्या हेतुना अथ च ब्रह्मणा