This page has not been fully proofread.

जानकीपरिणये
 
रूपधेयमधुरास्तरुणिम्ना
 
भूषिता दशरथस्य कुमाराः ।
 
ताभिरुज्ज्वलतराभिरजस्रं
 
सङ्गताः सुखमभुञ्जत भोगान् ॥ ५५ ॥
 
क्रीडति स्म मणिधाम्नि कदाचि-
न्मन्दिरोपवनसीम्नि कदाचित् ।
केलिभूमिधरमूर्ध्नि कदाचित्
 
सीतया सह सुखेन स रामः ॥ ५६ ॥
 
तं विना क्षणमुवास न सीता
 
तां विना स च नरेन्द्रकुमारः ।
कौमुदी विरहिता हिमभासा
 
किं वसेद् विरहितः स तया वा ॥ ५७ ॥
 
भक्तिमान् गुरुषु बन्धुजनेषु
 
प्रीतिमांश्च कृपणेषु कृपावान् ।
 
रोषवान् प्रतिभटेषु रणेषू-
त्साहवान् समजनिष्ट स वीरः ॥ ५८ ॥
 
स स्मरन्नुपकृतिं लघुमेकां
 
नास्मरद् गुरुतरानपकारान् ।
 
ईरितासु परुषोक्तिषु रुष्टै-
राह नोत्तरमपि प्रतिभावान् ॥ ५९ ॥
 
राघवः प्रदिशति स्म धनौघं
 
भूरिशः खलु तथार्थिजनाय ।